ASM X4i प्लेसमेण्ट् मशीनस्य लाभाः मुख्यतया निम्नलिखितपक्षेषु प्रतिबिम्बिताः सन्ति ।
कार्यस्थापनम् : X4i नियुक्तियन्त्रं एकस्य अद्वितीयस्य डिजिटलतर्कप्रणाल्याः बुद्धिमान् संवेदकानां च माध्यमेन उत्पादस्य गुणवत्तायाः स्थिरतां विश्वसनीयतां च सुनिश्चितं करोति, यत् इलेक्ट्रॉनिक-उत्पादानाम् उत्पादनार्थं महत्त्वपूर्णं भवति येषां कृते पैच-घटकानाम् आवश्यकता भवति
अति-उच्च-गति-स्थापन-क्षमता: X4i-स्थापन-यन्त्रस्य स्थापन-गतिः 200,000 CPH पर्यन्तं भवति, यत् विश्वस्य द्रुततम-स्थापन-उपकरणानाम् एकम् अस्ति, यत् उत्पादन-दक्षतायां बहुधा सुधारं करोति, आधुनिक-उत्पादनस्य गति-दक्षतायाः च उच्च-आवश्यकतानां पूर्तिं करोति रेखाः ।
अनुकूलितं डिजाइनम् : X4i अनुकूलितं डिजाइनं स्वीकुर्वति । ब्रैकट मॉड्यूल् उत्पादनस्य आवश्यकतानुसारं लचीलेन विन्यस्तं कर्तुं शक्यते, येन २, ३ वा ४ ब्रैकटस्य विकल्पाः प्राप्यन्ते, अतः X4i/X3/X2 इत्यादीनां विविधानां प्लेसमेण्ट् उपकरणानां निर्माणं भवति एतत् डिजाइनं न केवलं उपकरणस्य लचीलतां वर्धयति, अपितु उत्पादनपङ्क्तौ विशिष्टापेक्षानुसारं अनुकूलनं अपि अनुमन्यते, उत्पादनदक्षतां अधिकतमं करोति
बुद्धिमान् आहारप्रणाली : X4i एकेन बुद्धिमान् आहारप्रणालीना सुसज्जिता अस्ति या विभिन्नविनिर्देशानां घटकानां समर्थनं कर्तुं शक्नोति तथा च उत्पादनस्य आवश्यकतानुसारं स्वयमेव आहारस्य समायोजनं कर्तुं शक्नोति, येन मैनुअल् हस्तक्षेपः न्यूनीकरोति तथा च उत्पादनदक्षतायां अधिकं सुधारः भवति।
व्यापकरूपेण प्रयुक्तः: X4i उच्चमागधायुक्ते SMT उद्योगे यथा सर्वर/IT/ऑटोमोटिव इलेक्ट्रॉनिक्स इत्यत्र अग्रणीस्थानं धारयति, तथा च एकीकृतस्मार्टकारखानेषु सामूहिकनिर्माणार्थं नूतनं मानकं स्थापितवान् अस्ति