SM481 प्लेसमेण्ट् मशीन् इत्यस्य चयनस्य कारणानि सन्ति- १.
उच्चदक्षता: SM481 त्वरितप्रतिक्रियायाः विपण्यमागधां पूरयितुं उत्तमगतिना परिशुद्धतायाः च सह उत्पादनदक्षतायां सुधारं करोति।
माइक्रोफोनसमर्थनम् : समर्थनं भिन्न-आकारस्य बहुविध-घटकं सर्किट-बोर्डं च सम्भालितुं शक्नोति, तथा च विविध-उत्पादन-आवश्यकतानां अनुकूलतां लचीलेन कर्तुं शक्नोति
विश्वसनीयता : कठोरपरीक्षणानन्तरं SM481 स्थिरं प्रदर्शनं प्रदाति, विफलतायाः दरं न्यूनीकरोति, उत्पादनपङ्क्तौ सुचारुसञ्चालनं सुनिश्चितं करोति च ।
संचालनं सुलभम् : संचालन-अन्तरफलकस्य मानवीय-निर्माणं नवीन-अनुभवी-सञ्चालकानां शीघ्रं आरम्भं कर्तुं समर्थयति ।
व्यय-प्रभावी इकाई : प्रक्रियायाः अनुकूलनं कृत्वा, उत्पादनव्ययस्य न्यूनीकरणेन, कम्पनीनां लाभमार्जिनं सुधारयितुम् सहायतां कृत्वा।
उन्नतप्रौद्योगिकी : प्रत्येकस्य घटकस्य सटीकस्थापनं सुनिश्चित्य उत्पादस्य गुणवत्तां सुधारयितुम् नवीनतमस्थापनप्रौद्योगिक्या सुसज्जितम्
SM481 प्लेसमेण्ट् मशीनस्य प्रासंगिकाः मापदण्डाः सामान्यतया अन्तर्भवन्ति :
संस्थापनवेगः : प्रायः २०,००० तः ३०,००० CPH (घटकतः आधारपर्यन्तं) मध्ये ।
प्लेसमेंट सटीकता: ± 0.05mm, प्लेसमेंट सुनिश्चित करें।
प्रयोज्यघटक आकारः : एतत् 0201 तः 30mm तः बृहत्तरं यावत् विविधघटकानाम् संचालनं कर्तुं शक्नोति ।
संचालन-अन्तरफलकम् : परिपत्र-पर्दे संचालनम्, उपयोक्तृ-अन्तरफलकम्।
घटकभण्डारणम् : बहुविधआपूर्तिप्रणालीं लचीलविन्यासं च समर्थयति ।
वेल्डिंगतापमानपरिधिः : विविधवेल्डिंगप्रक्रियाणां अनुकूलः भवति, प्रायः १८०°Cतः २६०°Cपर्यन्तं भवति ।
यन्त्रस्य आकारः सरलः डिजाइनः, उत्पादनस्थानं रक्षति