JUKI RS-1R SMT यन्त्रस्य लाभाः कार्याणि च मुख्यतया निम्नलिखितपक्षाः सन्ति ।
प्लेसमेण्ट् क्षमता : JUKI RS-1R SMT यन्त्रं इष्टतमपरिस्थितौ 47,000 CPH इत्यस्य प्लेसमेण्ट् गतिं प्राप्तुं शक्नोति, यत् मुख्यतया CPU इत्यस्य समीपे लेजर उच्चगतिसंवेदकस्य कारणेन भवति, यत् शोषणात् लोडिंग् आयतनपर्यन्तं गतिसमयं पूर्णतया समाप्तं करोति
कार्यस्थापनम् : RS-1R SMT यन्त्रस्य स्थापनसटीकता अतीव अधिका भवति, यत्र लेजरपरिचयसटीकता ±0.035mm भवति तथा च चित्रपरिचयसटीकता ±0.03mm भवति
तदतिरिक्तं अस्य अद्वितीयं लेजर-दृश्य-परिचय-प्रौद्योगिकी केषाञ्चन वस्तु-परिचयस्य गतिं सटीकता च अधिकं सुधारयति
बहुमुखी प्रतिभा : RS-1R SMT यन्त्रे चिप् यन्त्रं सामान्ययन्त्रं च कार्यं भवति, तथा च विविधघटकानाम् स्थापनस्य आवश्यकतानुसारं अनुकूलतां प्राप्तुं शक्नोति एतत् 0201 चिप्स् तः 74mm वर्गघटकपर्यन्तं घटकान् च 50×150mm इत्यस्य बृहत् घटकान् अपि चिन्तयित्वा माउण्ट् कर्तुं शक्नोति
लचीलाः लचीलाः च : RS-1R माउण्टरः लघुतमं 50×50mm तः बृहत्तमं 1200×370mm यावत् विविधं सबस्ट्रेट् आकारं समर्थयति
अस्य चर-उच्चता "Master HEAD" कार्यं माउण्टिङ्ग्-वेगं कार्यक्षमतां च अधिकं सुधारयति, तथा च भिन्न-उच्चतायाः घटकानां अनुकूलतां प्राप्तुं शक्नोति
अनुकूलनकार्यम् : RS-1R माउण्टरः नवविकसितेन नोजल RFID टैगपरिचयकार्येण सुसज्जितः भवति, यत् मेजबान RFID रीडरस्य माध्यमेन व्यक्तिगतरूपेण नोजलस्य पहिचानं कर्तुं शक्नोति, यत् माउण्टिंग् गुणवत्तां दोषविश्लेषणं च सुधारयितुम् सहायकं भवति
तदतिरिक्तं बृहत् नोजल-अधिग्रहण-बोर्डं तथा टच-पेन, सॉफ्टवेयर-कीबोर्ड् इत्यादीनि मानकविन्यासानि अपि उत्पादनदक्षतां कार्यक्षमतां च सुधरयन्ति
स्थिरता तथा कंपनप्रतिरोधः : RS-1R माउण्टरस्य उत्तमप्रदर्शनस्य, सुलभस्वचालनस्य, सशक्तस्य कंपनप्रतिरोधस्य, न्यूनसोल्डरसंधिदोषदरस्य, उत्पादनस्य स्थिरतां गुणवत्तां च सुनिश्चित्य विशेषताः सन्ति