Panasonic NPM-D3 उच्च-गति-मॉड्यूल-स्थापन-यन्त्रस्य निम्नलिखित-लाभाः विशेषताः च सन्ति ।
उच्च उत्पादकता उच्चदक्षता च : NPM-D3 इत्यस्य प्लेसमेण्ट् गतिः 84000CPH (चिप रीसेट्) पर्यन्तं भवति तथा च प्लेसमेण्ट् सटीकता ±40μm/चिप् भवति
उच्च-उत्पादन-विधाने, प्लेसमेण्ट्-वेगः 76000CPH यावत् प्राप्तुं शक्नोति तथा च प्लेसमेण्ट्-सटीकता 30μm/चिप् भवति
बहु-कार्य-उत्पादन-रेखा : एनपीएम-डी3 द्वि-पट्टिका-वाहक-निर्माणं स्वीकुर्वति, यत् एकस्मिन् एव उत्पादन-पङ्क्तौ भिन्न-भिन्न-प्रकारस्य मिश्रित-उत्पादनं कर्तुं शक्नोति, येन उत्पादन-रेखायाः लचीलतायां कार्यक्षमतायां च सुधारः भवति
वेफर-स्थापनम् : उच्च-सटीकता-विधाने एनपीएम-डी३ वेफर-मध्ये ९% वृद्धिः, स्थापन-सटीकतायां च २५% वृद्धिः भवति, 76000CPH यावत् भवति, यत्र ३०μm/चिप्-स्थापन-सटीकता भवति
शक्तिशाली प्रणाली सॉफ्टवेयर: एनपीएम-डी3 विविधप्रणालीसॉफ्टवेयरकार्यैः सुसज्जितः अस्ति, यत्र प्लेसमेण्ट् ऊर्ध्वतानियन्त्रणप्रणाली, संचालनमार्गदर्शनप्रणाली, एपीसीप्रणाली, घटकमापनसहायकाः, स्वचालितमाडलस्विचिंगसहायकाः तथा च उपरितनसञ्चारसहायकाः इत्यादयः समग्रप्रबन्धने सुधारं कुर्वन्ति तथा उत्पादनदक्षता।
लचीला प्लग-एण्ड्-प्ले-कार्यम् : ग्राहकाः भिन्न-भिन्न-उत्पादन-आवश्यकतानां अनुकूलतायै प्लग-एण्ड्-प्ले-कार्यस्य माध्यमेन प्रत्येकस्य कार्य-शिरस्य स्थितिं स्वतन्त्रतया सेट् कर्तुं शक्नुवन्ति ।
उच्चगुणवत्तायुक्तं उत्पादनम् : एनपीएम-डी3 एकीकृतसङ्घटनउत्पादनरेखायां उच्च-इकाई-उत्पादकतां उच्चगुणवत्ता-निरीक्षणं च कुशलतया प्राप्नोति, येन उच्चगुणवत्तायुक्तं उत्पादनं सुनिश्चितं भवति
अनुप्रयोगस्य विस्तृतपरिधिः: NPM-D3 0402 चिप्स् तः L6×W6×T3 घटकपर्यन्तं विभिन्नघटकानाम् आकारानां कृते उपयुक्तः अस्ति, तथा च बहुविधबैण्डविड्थैः सह घटकभारस्य समर्थनं करोति