यामाहा YS24 चिप् माउण्टरस्य लाभाः विशेषताः च मुख्यतया निम्नलिखितपक्षाः सन्ति ।
उत्तमः चिप् माउण्ट् क्षमता : YS24 चिप् माउण्टर् इत्यस्य उत्तमः चिप् माउण्ट् क्षमता 72,000CPH (0.05 सेकण्ड्/CHIP) अस्ति, यत् चिप् माउण्ट् कार्याणि शीघ्रं सम्पन्नं कर्तुं शक्नोति
उच्च उत्पादकता : नवविकसितं द्वि-चरणीय-पाइपलाइन-सारणी-निर्माणं तस्य उत्पादकताम् 34kCPH/M2 यावत् प्राप्तुं समर्थयति, विश्वस्तरीय-उत्पादकता सह
बृहत् आधारेषु अनुकूलतां प्राप्तुं : YS24 L700×W460mm अधिकतम आकारेण सह अति-बृहत् आधारेषु अनुकूलतां प्राप्तुं शक्नोति, विभिन्नानां बृहत्-परिमाणस्य उत्पादन-आवश्यकतानां पूर्तिं करोति
कुशलं फीडिंग प्रणाली : 120 फीडर् समर्थयति तथा च 0402 तः 32×32mm घटकान् सहितं विविधघटकानाम् संचालनं कर्तुं शक्नोति, यत् श्रव्यनिर्माणस्य आवश्यकतां पूरयति
उच्च-सटीकता-स्थापनम् : स्थापन-सटीकता ±0.05mm (μ+3σ) तथा ±0.03mm (3σ) यावत् भवति, उच्च-सटीक-स्थापन-प्रभावाः सुनिश्चितं कुर्वन्ति
लचीलाः संगतः च: YS24 0402 तः 32×32mm घटकपर्यन्तं विविधघटकानाम् ऊर्ध्वतां च समर्थयति, सशक्तसङ्गतिः च विविधनिर्माणपरिदृश्यानां कृते उपयुक्तः च
विद्युत् तथा वायु आपूर्ति आवश्यकताएँ: शक्ति विनिर्देश सर्वोच्च 200/208/220/240/380/400/416V±10% एसी, वायु आपूर्ति स्रोत 0.45MPa अथवा अधिक आवश्यकता, स्वच्छ शुष्क अवस्था
आयामाः भारः च : YS24 इत्यस्य आयामाः L1,254×W1,687×H1,445mm (उद्देश्यभागः) सन्ति, मुख्यशरीरस्य भारः च प्रायः 1,700kg भवति, औद्योगिकनिर्माणवातावरणानां कृते उपयुक्तः