Siemens SIPLACE X4 प्लेसमेण्ट् मशीनस्य लाभाः विनिर्देशाः च निम्नलिखितरूपेण सन्ति ।
लाभाः
स्थापनम् : SIPLACE X4 इत्यस्य स्थापनवेगः अतीव द्रुतगतिः अस्ति, यस्य सैद्धान्तिकं उच्चगतिप्रदर्शनं १२४,००० CPH (प्रतिनिमेषं १२४,००० घटकाः) पर्यन्तं भवति ।
स्थितिः : स्थापनस्य सटीकता ±41um/3σ, कोणस्य सटीकता च ±0.5 डिग्री/3σ भवति, येन स्थापनस्य गुणवत्ता सुनिश्चिता भवति
विविधता लचीलता च : उपकरणं विविधघटकानाम् आकारानां कृते उपयुक्तं भवति, तथा च घटकानां श्रेणी 01005 तः 200x125 (mm2) पर्यन्तं भवति, यत् विविध उत्पादन आवश्यकतानां कृते उपयुक्तम् अस्ति
स्थिरता विश्वसनीयता च : SIPLACE X4 इत्यस्य स्थिरस्थापनप्रदर्शनं भवति तथा च अल्पः बोर्डप्रतिस्थापनसमयः अस्ति, यः बृहत्-परिमाणस्य उत्पादनार्थं उपयुक्तः अस्ति
अभिनवकार्यम् : उत्पादनप्रक्रियायाः विश्वसनीयतां सुरक्षां च सुनिश्चित्य द्रुतं सटीकं च PCB warpage detection इत्यादिभिः नवीनकार्यैः सुसज्जितम्
विनिर्देशाः
ब्रैकटस्य संख्या : ४ ब्रैकटाः
प्लेसमेंट हेड प्रकार: SIPLACE 12-नोजल संग्रह प्लेसमेंट हेड
स्थापनवेगः : १.
IPC प्रदर्शनम् : 81,000 CPH
SIPLACE बेन्चमार्क प्रदर्शनम् : 90,000 CPH
सैद्धान्तिक प्रदर्शनम् : 124,000 सीपीएच
स्थापनीय घटकपरिधिः ०१००५ तः २००x१२५ (मिमी२) पर्यन्तम् ।
प्लेसमेंट सटीकता: ± 41um / 3σ, कोण सटीकता: ± 0.5 डिग्री / 3σ
PCB आकारः : १.
एकल कन्वेयर गलियारा: 50mm x 50mm-450mm x 535mm
लचीला दोहरी कन्वेयर: 50mm x 50mm-450mm x 250mm
PCB मोटाई: मानक 0.3mm तः 4.5mm पर्यन्तम्
PCB विनिमयसमयः : <2.5 सेकण्ड्
लक्ष्यम् : 6.7m2
शोरस्तरः ७५dB(A) २.
कार्यवातावरणस्य तापमानम् : १५°-३५°
उपकरणस्य भारः 3880KG (सामग्री ट्राली सहित), 4255KG (पूर्ण फीडर)