ASM TX2i प्लेसमेण्ट् मशीनस्य लाभेषु मुख्यतया निम्नलिखितपक्षः अन्तर्भवति ।
कार्यक्षमता तथा प्रदर्शनम् : ASM TX2i प्लेसमेण्ट् मशीन् अत्यन्तं लघु उच्च-सटीकतायुक्ते वातावरणे (केवलं 1m x 2.3m) 25μm@3sigma इत्यस्य सटीकताम् प्राप्तुं शक्नोति, तथा च प्लेसमेण्ट् गतिः 96,000cph पर्यन्तं भवति
तदतिरिक्तं अस्य स्थापनसटीकता ±22μm/3σ, कोणसटीकता च ±0.05°/3σ भवति
लचीलाः लचीलाः च : TX2i प्लेसमेण्ट् मशीनस्य एकः ब्रैकटः द्वयः च ब्रैकटः डिजाइनः भवति, यत् विभिन्नानां उत्पादनानाम् आवश्यकतानां अनुरूपं उत्पादनपङ्क्तौ लचीलेन समायोजितुं शक्यते
एतत् लघुतमं पीसीबी (यथा 0201 मेट्रिक = 0.2mm x 0.1mm) पूर्णवेगेन स्थापयितुं शक्नोति
बहुविधस्थापनशिरः विकल्पाः : TX2i स्थापनयन्त्रं SIPLACE SpeedStar (CP20P2), SIPLACE MultiStar (CPP) तथा SIPLACE TwinStar (TH) सहितं विविधैः स्थापनशिरैः सुसज्जितं भवति, यत् भिन्न-भिन्न-आकारस्य प्रकारस्य च कार्य-खण्डस्य कृते उपयुक्तम् अस्ति
कार्यखण्डानां विस्तृतश्रेणी : TX2i 0.12mm x 0.12mm तः 200mm x 125mm पर्यन्तं विविधकार्यखण्डान् माउण्ट् कर्तुं शक्नोति, यत् विविधप्रयोगपरिदृश्यानां कृते उपयुक्तम् अस्ति
कुशलं भोजनविधयः : 80 x 8mm पर्यन्तं टेपफीडराः, JEDEC ट्रे, रेखीय डुबकी-एककाः, वितरण-फीडराः च सन्ति
तकनीकीविनिर्देशाः : १.
यन्त्रस्य आकारः : १.००mx २.२३mx १.४५m लम्बता x चौड़ाई x ऊर्ध्वता
प्लेसमेण्ट् स्पीड् : बेन्चमार्कवेगः ९६,०००cph अस्ति, सैद्धान्तिकवेगः च १२७,६००cph इत्यस्य समीपे अस्ति
कार्यखण्डस्य श्रेणी : 0.12mm x 0.12mm तः 200mm x 125mm पर्यन्तं
PCB आकारः : 50mm x 45mm तः 550 x 460mm, 50mm x 45mm तः 550 x 260mm पर्यन्तं द्वय-पट्टिका-विधाने
उपभोगः : वैक्यूम पम्पेन सह २.०KW, विना १.२KW
गैसस्य उपभोगः : वैक्यूमपम्पेन सह 120NI/min