E by SIPLACE CP12 प्लेसमेण्ट् मशीनस्य लाभाः विनिर्देशाः च निम्नलिखितरूपेण सन्ति ।
लाभाः
संचालनं परिशुद्धता च : E by SIPLACE CP12 प्लेसमेण्ट् मशीन् इत्यस्मिन् 41μm/3σ इत्यस्य सटीकता सह उच्च-सटीकता प्लेसमेण्ट् क्षमता अस्ति, यत् उच्च-सटीकता प्लेसमेण्ट् सुनिश्चितं कर्तुं शक्नोति
उच्चप्रदर्शनम् : अस्य स्थापनवेगः २४,३०० cph यावत् भवति, यत् मध्यमगति-उत्पादन-वातावरणानां कृते उपयुक्तम् अस्ति तथा च बृहत्-परिमाणस्य उत्पादनस्य आवश्यकतां पूरयितुं शक्नोति
अनुप्रयोगानाम् विस्तृतपरिधिः : प्लेसमेण्ट् यन्त्रं ०१००५ तः १८.७ x १८.७ मि.मी.पर्यन्तं पीसीबी-कृते उपयुक्तं भवति, यत् विविध-इलेक्ट्रॉनिक-घटकानाम् स्थापन-आवश्यकतानां कृते उपयुक्तम् अस्ति
उन्नतप्रौद्योगिकी : उच्च-सटीक-डिजिटल-प्रतिबिम्ब-प्रणाल्याः, मार्गदर्शित-रेखीय-मोटरैः, प्लेसमेण्ट्-दाब-संवेदकैः च सुसज्जितः यत् पीसीबी-युद्ध-प्रकरणे अपि कार्य-खण्डानां इष्टतम-दाब-स्थापनं सुनिश्चितं करोति
उपयोक्तृ-अन्तरफलकम् : अप्रतिबन्धितं संचालनं, चित्रात्मक-उपयोक्तृ-अन्तरफलकेन बहु-भाषा-समर्थनेन च, संचालनस्य कठिनतां, अनुरक्षण-व्ययस्य च न्यूनीकरणं करोति
विनिर्देशाः पैरामीटर्स् प्लेसमेंट हेड: CP12 सटीकता: 41μm/3σ गति: 24,300 cph
घटक श्रेणी: 01005-18.7 x 18.7 मिमी
ऊर्ध्वता : ७.५ मि.मी
पीसीबी आकारः ४९० x ४६० मिमी मानकः, १,२०० x ४६० मिमी वैकल्पिकः
फीडरक्षमता : १२० स्टेशनाः अथवा ९० स्टेशनाः (ट्रे फीडरस्य उपयोगेन)