ASM SIPLACE SX4 SMT इत्यस्य निम्नलिखितलाभाः विशेषताः च सन्ति ।
सुपर प्लेसमेण्ट् क्षमता : SX4 SMT इत्यस्य अति-उच्च-गति-प्लेसमेण्ट्-क्षमतायाः कृते प्रसिद्धम् अस्ति, यस्य प्लेसमेण्ट्-वेगः 200,000CPH (जहाजस्य SMT-सङ्ख्या) पर्यन्तं भवति, येन एतत् विश्वस्य द्रुततमं SMT-उपकरणं भवति
कारणतः स्थापनम् : एकस्य अद्वितीयस्य डिजिटलतर्कप्रणाल्याः बुद्धिमान् संवेदकानां च माध्यमेन SX4 उत्पादस्य गुणवत्तायाः स्थिरतां विश्वसनीयतां च सुनिश्चितं करोति, यत्र ±0.03mm स्थापनसटीकता भवति
अनुकूलितं डिजाइनम् : SX4 SMT अनुकूलितं डिजाइनं स्वीकुर्वति, तथा च ब्रैकटमॉड्यूल् उत्पादनस्य आवश्यकतानुसारं लचीलेन विन्यस्तं कर्तुं शक्यते, यत् उत्पादनदक्षतां अधिकतमं कर्तुं विविधविन्यासविकल्पान् प्रदाति
बुद्धिमान् आहारप्रणाली : बुद्धिमान् आहारप्रणाली विविधविनिर्देशानां घटकानां समर्थनं कर्तुं शक्नोति तथा च उत्पादनस्य आवश्यकतानुसारं स्वयमेव आहारस्य समायोजनं कर्तुं शक्नोति, येन हस्तहस्तक्षेपं न्यूनीकरोति तथा च उत्पादनदक्षतायां सुधारः भवति।
बहु-कार्य-कार्य-पीठः : SX4 SMT यन्त्रे बहु-कार्य-कार्य-पीठः अस्ति यः भिन्न-भिन्न-उत्पादन-आवश्यकतानां पूर्तये एकस्मिन् समये बहु-घटकानाम् संचालनं कर्तुं शक्नोति
स्वचालितसमायोजनकार्यम् : अस्य स्वचालितस्वचालितसमायोजनकार्यं भवति यत् घटकविशेषतानां प्रक्रियायाः आवश्यकतानां च अनुसारं स्वयमेव एसएमटीमापदण्डान् समायोजयितुं शक्नोति, येन उत्पादनदक्षतायां सटीकतायां च बहुधा सुधारः भवति
व्यापक अनुप्रयोगक्षेत्राणि : SX4 SMT यन्त्रं सर्वर/IT/ऑटोमोटिव इलेक्ट्रॉनिक्सक्षेत्रेषु SMT उद्योगे अग्रणीस्थानं धारयति, उच्चमागधायुक्तेषु अनुप्रयोगेषु उत्तमं प्रदर्शनं च दर्शितवान् अस्ति