Samsung SMT machine SM471PLUS इति उच्चप्रदर्शनयुक्तं, उच्चगतियुक्तं SMT मशीनं यस्य अनेकाः लाभाः विशेषताः च सन्ति ।
पैरामीटर् तथा प्रदर्शनम्
SM471PLUS 78000CPH (Chip Per Hour) इत्यस्य अधिकतमगतियुक्तं 10-शिरः-द्वय-बाहु-डिजाइनं स्वीकुर्वति, यत् SMT-कार्यस्य बहूनां संख्यायां कुशलतापूर्वकं सम्भालितुं शक्नोति
अस्मिन् उड्डयनकॅमेरेण सुसज्जितम् अस्ति यत् ०४०२ घटकान् चिन्तयित्वा माउण्ट् कर्तुं शक्नोति, तथा च द्वय-पट्टिका-डिजाइनः अस्ति, यः ६१०x४६० अन्तः पीसीबी-बोर्ड्-कृते उपयुक्तः अस्ति कार्यदक्षतां अधिकं वर्धयितुं रेखाद्वयेन एकत्रैव स्थापयितुं शक्यते ।
प्रयोज्य परिदृश्यानि उद्योगस्य च अनुप्रयोगाः
SM471PLUS विभिन्नानां इलेक्ट्रॉनिकघटकानाम् माउण्टिङ्ग् आवश्यकतानां कृते उपयुक्तम् अस्ति, विशेषतः मध्यम-आकारस्य उत्पादन-रेखानां कृते । इदं 0402 इत्यादीनां लघुघटकानाम् कुशलतापूर्वकं संचालनं कर्तुं शक्नोति, तथा च BGA, IC, CSP इत्यादिषु बृहत्-मध्यम-आकारस्य सामग्रीषु उत्तमं स्थिरता अस्ति, यत् उच्चगुणवत्तायुक्तानां माउण्टिङ्गस्य आवश्यकतां विद्यमानानाम् उत्पादनपङ्क्तयः कृते उपयुक्तम् अस्ति
उपयोक्तृमूल्यांकनं मुखवाणी च
यद्यपि अन्वेषणपरिणामेषु प्रत्यक्षतया उपयोक्तृमूल्यांकनस्य, मुखवाणीसूचनायाः च उल्लेखः न भवति, तथापि तस्य उच्चप्रदर्शनस्य, अनुप्रयोगपरिदृश्यानां विस्तृतपरिधिना च आधारेण, तथापि अनुमानं कर्तुं शक्यते यत् SM471PLUS इत्यस्य उद्योगे उत्तमप्रतिष्ठा अस्ति अस्य उच्चदक्षता, स्थिरप्रदर्शनं, विस्तृतप्रयोगपरिधिः च अनेकेषां उत्पादनपङ्क्तयः कृते इदं प्राधान्ययुक्तं उपकरणं करोति ।