Panasonic AM100 SMT एकं बहुमुखी, उच्च-सटीकता SMT यन्त्रम् अस्ति यत् विभिन्नानां इलेक्ट्रॉनिकघटकानाम् स्थापनस्य आवश्यकतानां कृते उपयुक्तम् अस्ति ।
मुख्यविशेषताः तकनीकीमापदण्डाः च स्थापनवेगः : AM100 SMT इत्यस्य स्थापनवेगः 35000CPH (IPC मानकः) अस्ति, तथा च विशिष्टगतिपरिधिः 35800-12200cph अस्ति
फीडर्-सङ्ख्या : उभयतः १६०, एकस्मिन् पार्श्वे ८० (मानकम्)
प्लेसमेंट हेड्स् की संख्या: 14pcs
स्थापनस्य आकारः : अधिकतमः उपस्तरस्य आकारः ५१०मिमी×४६०मिमी, न्यूनतमः घटकस्य आकारः ०४०२मिमी, अधिकतमः घटकस्य आकारः १२०मिमी×९०मिमी वर्गयन्त्रः अस्ति
घटकस्य ऊर्ध्वता : अधिकतमं घटकस्य ऊर्ध्वता २८मि.मी
प्लेसमेंट सटीकता: ± 30μm (IPC मानक)
क्षेपणस्य दरः ०.५% तः न्यूनः ।
दृष्टिप्रणाली : उच्चगतिनियतपरिचयकैमरेण सुसज्जितं एकं यन्त्रं सम्पूर्णे PCB बोर्डे सर्वेषां घटकानां स्थापनं सम्पूर्णं कर्तुं शक्नोति
पत्ताङ्गीकरणप्रणाली: 3D अन्वेषणकार्येण सुसज्जितं भवितुम् अर्हति, घटकपिनानां तथा BGA मिलापगोलानां च पत्ताङ्गीकरणं कर्तुं शक्नोति; चिप मोटाई संवेदकेन सुसज्जितः भवितुम् अर्हति, घटकानां शोषणस्य स्थितिं ज्ञातुं शक्नोति
अनुप्रयोगपरिदृश्यानि लाभाः च
एएम100 प्लेसमेण्ट् मशीन सुपर मल्टीप्लेसमेण्ट् हेड्स्, लचीलबृहत्-क्षमतायुक्तघटकआपूर्तिविभागः, समाधानकार्यसमूहः च इत्येतयोः माध्यमेन विविधस्थापनस्थलेषु विविधस्सट्रेटप्लेसमेण्ट् तथा विविधउत्पादनरूपेषु समर्थनं करोति अस्य उच्चा उत्पादकता बहुमुखी प्रतिभा च विभिन्नानां इलेक्ट्रॉनिकघटकानाम् स्थापनस्य आवश्यकतानां कृते उपयुक्तं करोति, विशेषतः उच्चसटीकतायाः, बहुविधस्थानकानां, बृहत्-आकारस्य उपस्तरस्य च आवश्यकतां विद्यमानदृश्यानां कृते
तदतिरिक्तं एएम१०० बृहत् सबस्ट्रेट्, ट्रे-स्थापन-यन्त्राणि, अति-उच्चघटकानाम् अपि समर्थनं करोति, तथा च विविध-उद्योगानाम् आवश्यकतां पूर्तयितुं शक्नोति