Panasonic DT401 बहुकार्यात्मकं, पूर्णतया स्वचालितं, उच्चगतियुक्तं प्लेसमेण्ट् मशीनम् अस्ति यस्य अनुप्रयोगानाम् विस्तृतश्रेणी अस्ति तथा च कुशलं उत्पादनक्षमता अस्ति ।
गुणाः
बहुमुखी प्रतिभा : DT401 प्लेसमेण्ट् मशीन् विभिन्नाकारस्य घटकान् माउण्ट् कर्तुं शक्नोति, 1005 चिप्स् तः L100mm x W90mm x T25mm इत्यस्य बृहत् घटकं यावत्, यथा BGA, CSP तथा कनेक्टर् इत्यादयः।
उच्च-गति-स्थापनम् : अस्य स्थापन-गतिः अतीव द्रुता भवति, ट्रे-मोड्-मध्ये 5,100CPH (0.7 सेकण्ड्/ट्रे) पर्यन्तं, QFP-मोड्-मध्ये 4,500CPH (0.8 सेकण्ड्/QFP) पर्यन्तं च
उच्च-सटीकता-स्थापनम् : स्थापन-सटीकता ±0.1mm-अन्तर्गतं भवति, येन उच्च-सटीक-स्थापन-प्रभावः सुनिश्चितः भवति
मॉड्यूलर डिजाइन : उत्पादनदक्षतां उपयोगदरं च सुधारयितुम् प्रत्यक्षशोषण ट्रे फीडर तथा रैक एक्सचेंज ट्रॉली इत्येतयोः उपयोगः भवति । तदतिरिक्तं उपकरणे पुनःपूरण-एककेन सुसज्जितं भवति यत् उत्पादनं न स्थगयित्वा सामग्रीं छिन्ने सति ट्रे-आपूर्तिं कर्तुं शक्नोति ।
दबावनियन्त्रणम् : मानकसाधनस्य दबावनियन्त्रणमाउण्टिङ्गशिरः 50N अधिकतमदाबेन अधिकांशप्लग-इन्-संयोजकान् माउण्ट् कर्तुं शक्नोति
विनिर्देशाः
शक्ति आवश्यकता: त्रि-चरण AC200-400v, 1.7kVA
आयामः १,२६०मिमी x २,५४२मिमी x १,४३०मिमी
भारः १,४०० किलोग्रामतः १५६०किलोग्रामपर्यन्तं
स्थापनपरिधिः 0.6×0.3mm तः 100×90×25mm यावत्
प्लेसमेंट गति: ट्रे: 5,100CPH (0.7sec/ट्रे), QFP: 4,500CPH (0.8sec/QFP)
फीडरस्य संख्या : टेप 27/ट्रे 20 एकल 40 डबल
वायुचापः 100L/मिनट
अनुप्रयोग परिदृश्य
पैनासोनिक DT401 प्लेसमेण्ट् यन्त्रं विभिन्नानां इलेक्ट्रॉनिक-उत्पादानाम् उत्पादनार्थं उपयुक्तम् अस्ति, विशेषतः तेषु परिदृश्येषु यत्र उच्चगति-उच्च-सटीकता-स्थापनस्य आवश्यकता भवति अस्य विस्तृतप्रयोगपरिधिः, कुशलनिर्माणक्षमता च इलेक्ट्रॉनिक्सनिर्माणउद्योगे महत्त्वपूर्णं उपकरणं करोति ।