पैनासोनिक एनपीएम-डीएक्स मॉड्यूलर प्लेसमेण्ट् मशीन् इत्यत्र उच्च-उत्पादकता, उच्च-गुणवत्ता, श्रम-बचत-उत्पादन-वातावरणं प्राप्तुं डिजाइनं कृतानि अनेकानि उन्नतानि कार्याणि सन्ति अस्य मुख्यकार्यं विशेषता च अन्तर्भवन्ति : १.
उच्च-सटीकता तथा कुशल उत्पादनम् : एनपीएम-डीएक्स उच्च-सटीकता मोड समर्थयति, ±15μm पर्यन्तं प्लेसमेण्ट् सटीकता च 108,000cph पर्यन्तं अधिकतमं प्लेसमेण्ट् गतिः च
तदतिरिक्तं अस्य नियतभारस्थापनकार्यमपि अस्ति तथा च 0.5N भारेन सह उच्चसटीकभारनिरीक्षणस्य समर्थनं करोति
मॉड्यूलरता तथा मापनीयता : NPM-DX विविधप्लेसमेण्ट् हेड्स् समर्थयति, घटकसमर्थनकार्यं विस्तारयितुं शक्नोति, तथा च 0.5N तः 100*90mm पर्यन्तं घटकैः सह संगतः अस्ति
अस्य डिजाइनेन उपयोक्तारः आवश्यकतानुसारं घटकान् योजयितुं वा प्रतिस्थापयितुं वा शक्नुवन्ति, येन उत्पादनपङ्क्तौ लचीलतां अनुकूलतां च सुधरति ।
श्रम-बचने बुद्धिमान् च : उपकरणस्य स्वायत्तकार्यं भवति, स्थिरं संचालनं प्राप्तुं शक्नोति, तथा च एपीसी-5एम इत्यस्य माध्यमेन वास्तविकसमयस्य इकाईनिरीक्षणं सुनिश्चितं करोति यत् उपकरणं सर्वोत्तमस्थितौ कार्यं करोति तथा च अनुरक्षणस्य आवश्यकतां न्यूनीकरोति
तदतिरिक्तं एनपीएम-डीएक्स दूरस्थसञ्चालनस्य केन्द्रीकृतनियन्त्रणस्य च समर्थनं करोति, येन श्रमबचतसञ्चालनस्य दरं अधिकं सुधरति
संगतता तथा विरासत: एनपीएम-डीएक्स पैनासोनिकस्य माउण्टिङ्ग् फीचर डीएनए उत्तराधिकारं प्राप्नोति तथा च एनपीएम-डी श्रृङ्खला तथा एनपीएम-टीटी श्रृङ्खला उत्पादैः सह संगतः अस्ति, येन उपयोक्तृभ्यः उत्पादनरेखाः संयोजयितुं विस्तारयितुं च सुलभं भवति
उपयोक्तृ-अनुकूलता: एनपीएम-डीएक्स् परिचालनप्रक्रियायाः सरलीकरणाय, यन्त्रस्य स्विचिंग्-समयस्य लघुकरणाय, समग्र-उत्पादन-दक्षतायाः सुधारणाय च मानवीय-अन्तरफलक-निर्माणं स्वीकरोति
अनुप्रयोग परिदृश्य एवं बाजार स्थिति
एनपीएम-डीएक्स विभिन्नानां इलेक्ट्रॉनिकघटकानाम् माउण्टिङ्ग् आवश्यकतानां कृते उपयुक्तः अस्ति, विशेषतः निर्माणवातावरणानां कृते यत्र उच्चसटीकतायाः उच्चोत्पादकतायाश्च आवश्यकता भवति अस्य मॉड्यूलर-निर्माणं भिन्न-उत्पाद-आवश्यकतानां अनुकूलतां प्राप्तुं समर्थयति, तथा च मानक-घटकात् आरभ्य उच्च-कठिनता-प्रक्रिया-स्थापनपर्यन्तं सर्वं प्रभावीरूपेण सम्भालितुं शक्नोति तदतिरिक्तं एनपीएम-डीएक्सस्य विपण्यस्थापनं कम्पनीनां उत्पादनदक्षतां उत्पादस्य गुणवत्तां च सुधारयितुम् अत्यन्तं स्वचालितं बुद्धिमान् च उत्पादनसमाधानं प्रदातुं भवति