सोनी एस एम टी मशीन SI-G200MK5 इत्यस्य निम्नलिखितविशेषताः विनिर्देशाः च सन्ति ।
प्लेसमेण्ट् गतिः : SI-G200MK5 द्वय-पाइप-बेल्ट-विन्यासे 66,000 CPH (Component Per Hour) पर्यन्तं तथा एक-पाइप-बेल्ट-विन्यासे 59,000 CPH यावत् प्राप्तुं शक्नोति
तदतिरिक्तं यन्त्रे ७५,००० CPH इत्यस्य प्लेसमेण्ट्-वेगः अपि अस्ति
माउण्टिङ्ग् सटीकता लचीलता च: SI-G200MK5 उच्चस्थापनसटीकता उच्चलचीलता च अस्ति, तथा च 132,000 CPH (चत्वारि स्थापनशिरः/2 स्टेशनाः/द्वयपट्टिकाः) पर्यन्तं प्राप्तुं शक्नोति
प्रयोज्य घटक आकारः : चेसिसः विभिन्न आकारस्य इलेक्ट्रॉनिक घटकानां कृते उपयुक्तः अस्ति, यत्र लक्ष्यबोर्ड आकारः 50mm×50mm तः 460mm×410mm (एकल कन्वेयर) पर्यन्तं भवति
तदतिरिक्तं ०४०२ तः ३२१६ आकारस्य घटकान् अपि समर्थयति, यस्य ऊर्ध्वता सीमा २मि.मी.तः न्यूना भवति
विद्युत् आपूर्तिः विद्युत्-उपभोगः च : SI-G200MK5 इत्यस्य विद्युत्-आपूर्ति-आवश्यकता AC3 चरणं 200V±10%, 50/60Hz, विद्युत्-उपभोगः च 2.4kVA अस्ति
अन्ये विशेषताः : कोष्ठकः एकं अद्वितीयं घूर्णनशिरः डिजाइनं स्वीकुर्वति, यत् शिरस्य भारं न्यूनीकर्तुं, विद्युत्-उपभोगं न्यूनीकर्तुं, उत्तमं आर्थिकलाभं च दातुं शक्नोति
तदतिरिक्तं द्विगुणस्थापनशिरः अपि अस्ति, यत् स्थापनशिरःद्वयसमूहस्य उपयोगेन स्थापनवेगं कार्यक्षमतां च अधिकं सुधारयति