हिताची सिग्मा जी ५ चिप् माउण्टर् इत्यस्य निम्नलिखित लाभाः सन्ति ।
उच्च-सटीकता-स्थापनम् : हिताची सिग्मा जी 5 चिप-माउंटरः एकं बुर्ज-स्थापन-शिरः स्वीकरोति, यत् द्रुतं, बहुमुखी, उच्च-सञ्चालन-दर-स्थापन-सञ्चालनं प्राप्तुं शक्नोति अस्य प्रत्यक्ष-ड्राइव-स्थापन-शिरः-निर्माणं उच्च-गति-उच्च-सटीक-स्थापन-प्रभावं सुनिश्चितं करोति, यत् अत्यन्तं लघु-पैच-स्थिर-स्थापनार्थं उपयुक्तम् अस्ति
कुशलं उत्पादनम् : उपकरणे पार-क्षेत्र-चूषण-कार्यं भवति, यत् उत्पादन-दक्षतायां अधिकं सुधारं करोति । तदतिरिक्तं, अस्य रेखीयसंवेदक-उच्चता-परिचय-प्रणाली बृहत्-उपस्तरयोः लघु-यन्त्राणां सटीक-स्थापनं सुनिश्चितं करोति, येन समग्र-उत्पादन-प्रक्रियायाः स्थिरतायां विश्वसनीयतायां च सुधारः भवति
बहुमुखी प्रतिभा: हिताची सिग्मा G5 चिप माउण्टरः जटिल 2.5D तथा 3D IC पैकेजिंग्, फोकल प्लेन सरणी (यथा इमेज सेन्सर), MEMS/MOEMS इत्यादीनि सहितं विविधप्रयोगपरिदृश्यानां कृते उपयुक्तम् अस्ति अस्य उच्च-सटीकता उप-माइक्रोन-पैचः प्लेसमेण्ट् सटीकता तथा च अनुप्रयोगानाम् विस्तृतश्रेणी चिप् बन्धनस्य तथा फ्लिप चिप् अनुप्रयोगेषु उत्कृष्टतां जनयति ।
उन्नतप्रौद्योगिकी: FPXvisionTM ऑप्टिकल सिस्टम डिजाइनं उपकरणं सम्पूर्णे दृश्यक्षेत्रे उच्चतमवर्धनेन लघुतमसंरचनानां दर्शनं कर्तुं समर्थयति, येन पैचस्थापनस्य सटीकतायां सुधारः भवति तदतिरिक्तं, उपकरणं विविधघटक-आकारस्य समर्थनं करोति तथा च अति-उच्च-परिभाषा-दृश्य-संरेखण-प्रणाली अस्ति, यत् पैचिंग्-गुणवत्तायां दक्षतायां च अधिकं सुधारं करोति हिताची सिग्मा जी ५ पैच मशीनस्य मुख्यकार्यं प्रभावं च कुशलं पैचिंग्, उच्च-सटीक-स्थापनं, बहु-कार्यात्मकं संचालनं च सन्ति ।
Hitachi Sigma G5 patch machine इत्यस्य निम्नलिखितकार्यं भवति ।
कुशलं पैचिंग् : उपकरणं उच्चनिर्माणदक्षतायाः सह प्रतिघण्टां ७०,००० चिप्स् माउण्ट् कर्तुं शक्नोति ।
उच्च-सटीकता-स्थापनम् : पैच-सटीकतां सुनिश्चित्य रिजोल्यूशनं 0.03mm भवति ।
बहुकार्यात्मकं संचालनम् : अस्मिन् ८० फीडराः सन्ति, ये विविधघटकानाम् स्थापनस्य आवश्यकतानां कृते उपयुक्ताः सन्ति ।
तदतिरिक्तं Hitachi Sigma G5 patch machine इत्यस्य निम्नलिखितविशेषताः लाभाः च सन्ति ।
बुद्धिमान् अन्तरसंयोजनम् : APP अथवा WIFI तारयुक्तनियंत्रकस्य माध्यमेन बुद्धिमान् अन्तरसंयोजनं, दूरनियन्त्रणं बुद्धिमान् समायोजनं च साकारं कर्तुं शक्यते।
उच्चदक्षता : चर-आवृत्ति-स्क्रॉल-संपीडकानां नूतन-पीढी उच्च-दक्षता-मोटर-इत्येतयोः कृते यूनिटस्य स्थिरं कुशलं च संचालनं सुनिश्चितं भवति
दूरस्थनिदानम् : एआइ मेघबोधमञ्चः दूरस्थरूपेण वातानुकूलकस्य संचालनस्थितेः स्वास्थ्यस्थितेः च पत्ताङ्गीकरणं कर्तुं शक्नोति तथा च दूरस्थस्वायत्तनिदानकार्यस्य साक्षात्कारं कर्तुं शक्नोति