REHM Reflow Oven VisionXP (VisionXP+) ऊर्जाबचने, उत्सर्जनस्य न्यूनीकरणे, न्यूनसञ्चालनव्ययस्य च विशेषं ध्यानं दत्त्वा "उत्तम" पुनःप्रवाहप्रणाली अस्ति प्रणाली ईसी मोटरैः सुसज्जिता अस्ति, यत् उत्पादन ऊर्जायाः उपभोगं महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति, तथा च मिलापशून्यतां प्रभावीरूपेण न्यूनीकर्तुं तथा च कुशलं स्थिरं च उत्पादनप्रक्रिया सुनिश्चित्य वैक्यूमसोल्डरिंग् विकल्पं प्रदाति
तकनीकी विशेषताएँ
वैक्यूम सोल्डरिंग् : VisionXP+ वैक्यूम सोल्डरिंग् विकल्पेन सुसज्जितं भवति, यत् सोल्डरस्य पिघलितावस्थायां भवति चेत् प्रत्यक्षतया वैक्यूम-एकके प्रवेशं कर्तुं शक्नोति, प्रभावीरूपेण छिद्रता, शून्यता, शून्यता इत्यादीनां समस्यानां समाधानं करोति, बाह्यवैक्यूम-प्रणाल्याः माध्यमेन जटिल-पुनः-प्रक्रियाकरणस्य आवश्यकतां विना . ऊर्जा-बचना तथा कुशलता : प्रणाली उत्पादन ऊर्जा-उपभोगं न्यूनीकर्तुं अनुरक्षणस्य आवश्यकतां च न्यूनीकर्तुं ईसी-मोटरस्य उपयोगं करोति । तलशीतलनम् : प्रणाली तलशीतलनसहितं विविधानि शीतलनविकल्पानि प्रदाति, यत् प्रभावीरूपेण भारीनां जटिलानां च सर्किटबोर्डानाम् शीतलीकरणं कर्तुं शक्नोति तथा च स्थिरप्रक्रियातापमानं सुनिश्चितं कर्तुं शक्नोति तापविपाकप्रणाली : VisionXP+ स्वच्छं शुष्कं च भट्टीं सुनिश्चित्य प्रक्रियागैसे अशुद्धिं पुनः प्राप्तुं स्वच्छं च कर्तुं तापविपाकप्रणाल्या सुसज्जिता अस्ति। बुद्धिमान् सॉफ्टवेयर समाधानम् : प्रणाली क्षेत्रविभागस्य अनुकूलनार्थं तथा सटीकं स्थिरं च तापमाननियन्त्रणं सुनिश्चित्य निर्माणोद्योगाय विनिर्मितेन बुद्धिमान् सॉफ्टवेयरसमाधानेन सुसज्जिता अस्ति अनुप्रयोग परिदृश्य
VisionXP+ पुनः प्रवाह टांकाकरणप्रणाली विविधनिर्माणवातावरणानां कृते उपयुक्ता अस्ति, विशेषतः येषु उच्चगुणवत्तायुक्तानां सोल्डरिंगप्रक्रियाणां आवश्यकता भवति अस्य मॉड्यूलर-निर्माणं प्रणालीविन्यासं लचीलं विविधं च करोति, तथा च भिन्न-भिन्न-अनुप्रयोग-आवश्यकतानां पूर्तिं कर्तुं शक्नोति, यथा नित्यं रेखा-परिवर्तनं, शिफ्ट-कार्यम् इत्यादीनि तदतिरिक्तं, प्रणाली विविध-अनुप्रयोग-आवश्यकतानां पूर्तिं करोति इति सुनिश्चित्य विविधान् अतिरिक्त-विकल्पान् अपि प्रदाति ग्राहकानाम्।
विजन श्रृङ्खलायां पुनः प्रवाहसोल्डरिंग् प्रणाल्यां विविधाः लम्बताः, संचरणविकल्पाः च सन्ति । एषा मॉड्यूलर-डिजाइन-अवधारणा उत्पादनार्थं महतीं लचीलतां प्रदाति । लचीलेन संचरणप्रणाल्या सह VisionXS इत्यस्य पटलविस्तारः संचरणवेगः च आवश्यकतानुसारं व्यक्तिगतरूपेण सेट् कर्तुं शक्यते । एकीकृतशीतलन-एककं प्रणाल्याः पृष्ठभागे स्थितं भवति, शीतलन-छिद्रकं च प्रतिस्थापनं सुलभम् अस्ति । स्थायिसामग्रीणां स्थायिघटकानाम् उपयोगात् प्रणाल्याः अनुरक्षणस्य आवश्यकता न्यूना भवति तथा च अनुरक्षणप्रक्रिया अधिका उपयोक्तृ-अनुकूलः भवति शक्तिशालिनः शीतलन-एककेन बहुचरणीयशीतलनद्वारा घटकान् स्थिरतया सुचारुतया च शीतलं कर्तुं शक्यते ।