REHM Reflow Oven Vision TripleX Rehm Thermal Systems GmbH द्वारा प्रारब्धं त्रि-एक-प्रणाली-समाधानम् अस्ति, यत् कुशलं संसाधन-बचत-वेल्डिंग-समाधानं प्रदातुं डिजाइनं कृतम् अस्ति Vision TripleX इत्यस्य मूलं तस्य त्रयः एकस्मिन् कार्ये निहितं भवति, यत्र संवहनवेल्डिंग्, संघनवेल्डिंग्, वैक्यूमवेल्डिंग् च सन्ति, यत् विविधवेल्डिंग-आवश्यकतानां कृते उपयुक्तम् अस्ति
तकनीकीविशेषताः अनुप्रयोगपरिदृश्यानि च
संवहनवेल्डिंगः उन्नतनोजलछिद्रज्यामितिनिर्माणस्य नियन्त्रितसकारात्मकदाबतापनमॉड्यूलस्य च माध्यमेन एकरूपतापस्थापनं सुनिश्चितं भवति, यत् बृहत्परिमाणेन उत्पादनार्थं उपयुक्तम् अस्ति। अस्य बन्दप्रणालीनिर्माणं सुनिश्चितं करोति यत् वेल्डिंगप्रक्रियायाः समये कोऽपि बाह्यवायुः न प्रविशति, येन वेल्डिंगवातावरणं शुद्धं भवति ।
कार्यप्रदर्शनमापदण्डाः लाभाः च
संसाधनस्य बचतम् : विजन ट्रिपलएक्स कुशलतापसञ्चारस्य सटीकतापमाननियन्त्रणस्य च माध्यमेन ऊर्जायाः उपभोगं परिचालनव्ययञ्च महत्त्वपूर्णतया न्यूनीकरोति।
उच्च-सटीक-वेल्डिंगः : भवेत् तत् सामूहिक-उत्पादनं वा परिशुद्ध-घटकानाम् वेल्डिंगं वा, Vision TripleX घटकानां विश्वसनीयतां स्थायित्वं च सुनिश्चित्य उच्च-गुणवत्ता-वेल्डिंग-परिणामान् प्रदातुं शक्नोति
लचीलापनं संगतता च: उपकरणं व्यापकसङ्गतिं मनसि कृत्वा डिजाइनं कृतम् अस्ति, तथा च 300x350mm तः 1500x1000mm उपधातुपर्यन्तं भिन्नवेल्डिंगआवश्यकतानां सबस्ट्रेट् आकारानां च अनुकूलतां प्राप्तुं शक्नोति।
उपयोक्तृमूल्यांकनं तथा विपण्यस्थापनम्
Vision TripleX उच्चदक्षतायाः, उच्चसटीकतायाः, उच्चसङ्गततायाः च कृते विपण्यां उच्चप्रतिष्ठां प्राप्नोति, उपभोक्तृविद्युत्, वाहनविद्युत्, चिकित्सासाधनं, नवीनऊर्जाक्षेत्रेषु च व्यापकरूपेण उपयुज्यते अस्य उन्नतप्रौद्योगिक्याः उच्चगुणवत्तायुक्तानां वेल्डिंगपरिणामानां च ग्राहकानाम् उच्चप्रशंसा अभवत्, विशेषतः उच्चसटीकतायाः उच्चविश्वसनीयतायाः च आवश्यकतां विद्यमानानाम् अनुप्रयोगपरिदृश्येषु
बृहत् बैचः—उत्पादस्य नित्यं परिवर्तनं भवति? वयं भवद्भ्यः उत्तमं समाधानं प्रदामः
एसएमडी उत्पादनपङ्क्तयः भिन्न-भिन्न-उत्पादानाम् उत्पादनकाले पुनः प्रवाह-सोल्डर-प्रक्रियाणां कृते भिन्नाः आवश्यकताः सन्ति, अतः वयं भवन्तं चयन-मार्गदर्शनं प्रदास्यामः यत् भवतः आवश्यकतां पूरयति इति सर्वाधिक-कुशल-प्रणालीं चयनं कर्तुं सर्वाधिक-सूचित-निर्णयं कर्तुं च सहायकं भवति
प्रणालीं चयनं कुर्वन् वयं सर्वाणि अनुप्रयोगसम्बद्धानि मापदण्डानि विचारयिष्यामः, यथा क्षमता, यत् इष्टतमप्रक्रियाक्षेत्रदीर्घतां निर्धारयितुं महत्त्वपूर्णः मापदण्डः अस्ति यदि नित्यं रेखापरिवर्तनं, शिफ्ट्-सञ्चालनं च भवति तर्हि अतिरिक्तविकल्पानां चयनं करणीयम् । सर्वेषां प्रक्रियामापदण्डानां निर्धारणानन्तरं भवान् निश्चिन्तः भवितुम् अर्हति यत् पुनः प्रवाहसोल्डरिंग् प्रणालीं चयनं कर्तुं शक्नोति यत् भवतः आवश्यकतानां अनुकूलं भवति तथा च विश्वसनीयं कुशलं च उत्पादनकार्यक्रमं प्राप्तुं शक्नोति। VisionXS पुनः प्रवाहप्रणाल्याः विकल्पानां विस्तृतश्रेणीं प्रददति, येन सुनिश्चितं भवति यत् भवतः सदैव उत्तमं उत्पादनसमाधानं भवति