जिन्तुओ जेटीई-८०० अष्ट-क्षेत्रीयं पुनः प्रवाह-सोल्डरिंग्-उपकरणम् अस्ति, यस्य उपयोगः मुख्यतया एसएमटी (सतह-माउण्ट्-प्रौद्योगिकी)-उत्पादने सोल्डरिंग्-प्रक्रियायाः कृते भवति ।
मुख्यकार्यं तथा तकनीकीमापदण्डाः
तापमाननियन्त्रणम् : JTE-800 तापमाननियन्त्रणस्य सटीकता पुनरावृत्तित्वं च सुनिश्चित्य PID बन्द-पाशनियन्त्रणं SSR ड्राइवं च स्वीकरोति, तथा च तापमानपरिधिः कक्षतापमानतः 300°C पर्यन्तं भवति
उष्णवायुप्रबन्धनप्रणाली: द्रुततरं उष्णवायुसंवहनसञ्चारं सुनिश्चित्य उत्तमं वेल्डिंगप्रभावं च सुनिश्चित्य कुशलं उष्णवायुसंवहनसञ्चारं स्वीकरोति
बहु-तापमानक्षेत्रस्य डिजाइनः : ८ उपरितनं ८ निम्नं च तापनक्षेत्रं, २ उपरितनशीतलनक्षेत्रं, विविधवेल्डिंगआवश्यकतानां कृते उपयुक्तम्
सुरक्षानियन्त्रणम् : द्वयतापसंवेदकैः द्वयसुरक्षानियन्त्रणविधानैः च सह, असामान्यगतिः अलार्मः, बोर्डड्रॉप् अलार्मकार्यं च
अनुरक्षणं अनुरक्षणं च : पूर्णतया मॉड्यूलर डिजाइनं, सुविधाजनकं अनुरक्षणं अनुरक्षणं च, अनुरक्षणसमयं न्यूनीकरोति
ऑपरेटिंग् सिस्टम् : Windows7 ऑपरेटिंग् सिस्टम्, चीनी-आङ्ग्ल-अन्तरफलकं, सरलं च ज्ञातुं सुलभं च स्वीकरोति
आवेदन क्षेत्र
JTE-800 इत्यस्य व्यापकरूपेण उपयोगः विभिन्नानां इलेक्ट्रॉनिक-उत्पादानाम् वेल्डिंग-आवश्यकतासु भवति, यथा उपभोक्तृ-इलेक्ट्रॉनिक्सः, सङ्गणकः, डिजिटल-उत्पादाः, वाहन-इलेक्ट्रॉनिक्सः इत्यादयः अस्य उच्च-दक्षता, ऊर्जा-बचना, पर्यावरण-संरक्षणं च एसएमटी-उत्पादने उत्तमं प्रदर्शनं करोति तथा च विविधान् पूरयितुं शक्नोति सीस-रहित-सोल्डरिंग प्रक्रिया आवश्यकताएँ।