XPM2 रिफ्लो ओवनस्य लाभाः विशेषताः च मुख्यतया निम्नलिखितपक्षाः सन्ति ।
उच्चदक्षता ऊर्जाबचना च : XPM2 पुनः प्रवाह-ओवनः उच्च-ऊर्जा-बचने ताप-ऊर्जा-सञ्चार-प्रणालीं स्वीकरोति, यत् उच्च-स्थिरतायाः अन्तर्गतं विद्युत्-बचनां कर्तुं शक्नोति, येन उत्पादन-व्ययस्य न्यूनीकरणं भवति अस्य स्थिरं परिचालनशक्तिः केवलं 12kw अस्ति
सटीकनियन्त्रणम् : पुनः प्रवाह ओवनः 0~350°C तापमानपरिधिषु ±1°C पर्यन्तं सटीकतायां स्थिररूपेण कार्यं कर्तुं शक्नोति
तदतिरिक्तं XPM2 रिफ्लो ओवनः सीस-रहित-प्रक्रियाभिः सह संगतः अस्ति तथा च सीस-रहित-सोल्डरिंग्-मध्ये उच्च-सटीकतां निर्वाहयितुं शक्नोति
बहु-कार्यात्मक-निर्माणम् : XPM2 पुनः प्रवाह-ओवनस्य ८ तापनक्षेत्राणि २ शीतलनक्षेत्राणि च सन्ति, प्रत्येकं तापमानक्षेत्रं स्वतन्त्रतया अल्पपरस्परहस्तक्षेपेण कार्यं करोति अस्य अद्वितीयः सशक्तः संवहनप्रशंसकः सैण्डविचसंरचना तापनप्लेट् डिजाइनः च कुशलतापस्थापनं एकरूपतापमानवितरणं च सुनिश्चितं करोति ।
प्रवाह-उपचारः : पुनः प्रवाह-ओवनं पेटन्ट-कृतेन प्रवाह-उपचार-प्रणाल्या सुसज्जितं भवति, यत् वैज्ञानिकतया कुशलतया च प्रवाह-अपशिष्ट-वायुं निर्वहति, पारम्परिक-प्रवाह-उपचारे समस्यानां समाधानं करोति
मानवीयकृतसञ्चालन-अन्तरफलकम् : XPM2 पुनःप्रवाह-ओवनं मानवीयं विण्डोज-सञ्चालन-अन्तरफलकं स्वीकुर्वति, यस्य संचालनं सुलभं भवति तथा च संचालनस्य सुरक्षां सुविधां च सुनिश्चित्य त्रि-स्तरीय-सञ्चालन-अधिकार-सेटिंग् अस्ति
स्थायित्वम् : XPM2 पुनः प्रवाह ओवनस्य सशक्तः संवहनप्रशंसकः सैण्डविचसंरचना तापनप्लेट् डिजाइनः च उपकरणस्य स्थायित्वं सुनिश्चितं करोति, पञ्चवर्षीयवारण्टी च।
सुलभं अनुरक्षणम् : अस्य प्रवाहप्रवाहनियन्त्रणकार्यं फ़िल्टरसफाईयाः समस्यायाः समाधानं करोति, अनुचितसफाईयाः कारणेन डाउनटाइमं, उत्पादनहानिञ्च न्यूनीकरोति