सोनिक रिफ्लो ओवन K1-1003V का कार्यसिद्धान्त:
सोनिक रिफ्लो ओवन K1-1003V इत्यस्य कार्यसिद्धान्तः तापसञ्चारस्य संवहनस्य च सिद्धान्ते आधारितः अस्ति । सोल्डरिंग् प्रक्रियायां पुनःप्रवाह ओवनः तापनतत्त्वद्वारा सर्किट् बोर्डं घटकं च निश्चितं तापमानं यावत् तापयति, येन सोल्डरपेस्ट् मध्ये धातुकणाः द्रवन्ति, प्याड् मध्ये प्रविशन्ति, तस्मात् सोल्डरिंग् साधयति सम्पूर्णे वेल्डिंगप्रक्रियायां वेल्डिंगगुणवत्ता सुनिश्चित्य तापमानवक्रस्य कठोरनियन्त्रणस्य आवश्यकता भवति ।
सोनिक रिफ्लो ओवन K1-1003V इत्यस्य लाभाः: उच्चगुणवत्तायुक्तं वेल्डिंगम्: सोनिक रिफ्लो ओवन K1-1003V उच्चगुणवत्तायुक्तं वेल्डिंगं प्राप्तुं शक्नोति, तथा च वेल्डिंगस्य गुणवत्ता स्थिरं विश्वसनीयं च भवति, यत् इलेक्ट्रॉनिक-उत्पादानाम् सेवाजीवनं विश्वसनीयतां च बहुधा सुधारयति।
कुशलं उत्पादनक्षमता : उपकरणे कुशलं उत्पादनक्षमता भवति, या उत्पादनदक्षतायां महतीं सुधारं कर्तुं शक्नोति, उत्पादनव्ययस्य न्यूनीकरणं च कर्तुं शक्नोति ।
मजबूत अनुकूलनक्षमता: सोनिक रिफ्लो ओवन K1-1003V विभिन्नग्राहकानाम् अनुकूलितआवश्यकतानां पूर्तये विभिन्न आकारस्य, आकारस्य, सामग्रीनां च घटकानां अनुकूलतां कर्तुं शक्नोति।
पर्यावरणसंरक्षणं ऊर्जाबचनं च : प्रौद्योगिक्याः उन्नत्या सह सोनिक रिफ्लो ओवन के1-1003V पर्यावरणसंरक्षणं ऊर्जाबचनां च अधिकं ध्यानं दास्यति, अधिकपर्यावरणानुकूलसामग्रीणां प्रक्रियाणां च स्वीकरणं करिष्यति, ऊर्जायाः उपभोगं उत्सर्जनं च न्यूनीकरिष्यति, स्थायिविकासं च प्राप्स्यति