HELLER Reflow Oven 1911MK5-VR एकं अत्यन्तं कुशलं उपकरणं भवति यत् सीसा-रहित-अनुप्रयोगानाम् आग्रहाय डिजाइनं कृतम् अस्ति, यत्र बहुविध-तापमान-नियन्त्रण-बिन्दुः अस्ति तथा च भिन्न-भिन्न-तापमान-प्रक्रिया-आवश्यकतानां पूर्तये लचील-तापनक्षेत्रस्य डिजाइनः अस्ति उपकरणं प्रभावीरूपेण शून्यतां समाप्तुं शक्नोति, तथा च कुलशून्यक्षेत्रं १% तः न्यूनं नियन्त्रयितुं शक्यते, येन उत्पादनदक्षतायां गुणवत्तायां च महत्त्वपूर्णः सुधारः भवति
तकनीकीविनिर्देशाः तथा कार्यप्रदर्शनमापदण्डाः तापनदीर्घता: ३८२ सेमी (१५० इञ्च्), सामूहिकनिर्माणार्थं उपयुक्तम्
तापनक्षेत्रम् : ११ संवहनक्षेत्राणि ३ अवरक्ततापनक्षेत्राणि च सन्ति, ये जटिलनिर्माणआवश्यकतानां पूर्तये प्रोफाइलं लचीलेन लघुभागेषु उपविभाजयितुं शक्नुवन्ति
शीतलनप्रणाली : उन्नतशीतलनप्रणालीभिः सुसज्जिता, यथा जलशीतलनयुक्ताः "सघननलिकाः", कुशलशीतलनं सुनिश्चित्य, अनुरक्षणरहितं डिजाइनं च सुनिश्चितं कर्तुं
निगरानी प्रणाली : उत्पादनप्रबन्धनस्तरं सुधारयितुम् स्थिरं उत्पादगुणवत्ता सुनिश्चित्य च निर्मितं उत्पादप्रक्रियानिरीक्षणं अनुसन्धानक्षमता च कार्याणि
अनुप्रयोगपरिदृश्यानि उपयोक्तृसमीक्षाश्च
HELLER 1911MK5-VR वैक्यूम रिफ्लो ओवनस्य व्यापकरूपेण उपयोगः इलेक्ट्रॉनिक्सनिर्माण-उद्योगे भवति, विशेषतः अर्धचालक-पैकेजिंग् तथा TIM/ढक्कन-पेस्टिंग्-उद्योगेषु अस्य कुशलं, लचीलं, विश्वसनीयं च प्रदर्शनं इलेक्ट्रॉनिक्सनिर्माणकम्पनीभिः गहनतया विश्वसिति, यत् उत्पादनप्रक्रियायाः स्वचालनं, अनुसन्धानं च प्राप्तुं, कार्यक्षमतां विश्वसनीयतां च सुधारयितुम् कम्पनीभ्यः सहायकं भवति