जापान ETC Reflow Oven NC06-8 इत्यस्य निम्नलिखितकार्यं लाभश्च अस्ति।
महत्त्वपूर्ण ऊर्जा-बचत-प्रभावः : NC06-8 श्रृङ्खलायाः पुनः प्रवाह-ओवनस्य अति-कम-विद्युत्-उपभोगः भवति, यत् पुरातन-माडलस्य अपेक्षया 30% न्यूनम् अस्ति
उच्च-दक्षता-वेल्डिंगः : उपकरणं उपरितनं निम्नं च उष्णवायुसञ्चारतापनपद्धतिं स्वीकुर्वति, यत् मिलापस्य शून्यतां, अल्पवेल्डिंगसमयं, लघुतापमानस्य उतार-चढावः च बहुधा न्यूनीकरोति
पर्यावरणस्य डिजाइनः : डिजाइनः पर्यावरणसंरक्षणं, न्यूनशक्ति-उपभोगः, उच्च-ताप-इन्सुलेशन-डिजाइनं च केन्द्रितः अस्ति, तथा च प्रवाह-पुनर्प्राप्ति-प्रणाली सरलं सुलभं च भवति, येन पर्यावरणस्य उपरि प्रभावः न्यूनीकरोति
बृहत्-क्षमता-प्रवाह-पुनर्प्राप्तिः : उपकरणे बृहत्-क्षमता-उच्च-दक्षता-प्रवाह-पुनर्प्राप्ति-प्रणाली अस्ति, या प्रवाहस्य अपव्ययः न्यूनीकरोति
द्रुतशीतलनम् : NC06-8 श्रृङ्खलापुनःप्रवाह ओवनस्य द्रुतशीतलनप्रदर्शनं भवति, तथा च शीतलनप्रभावः जलशीतलनस्य समकक्षः भवति
अनुप्रयोगस्य विस्तृतपरिधिः : विश्वसनीयतां ऊर्जाबचनाय च मूल्यं दत्तवन्तः ग्राहकाः उपयुक्ताः, विशेषतया एल्युमिनियम-उपस्तरस्य वेल्डिंग्-करणाय उपयुक्ताः अन्येषु अवसरेषु च यत्र उच्चगुणवत्तायुक्तवेल्डिंगस्य आवश्यकता भवति
अनुप्रयोगपरिदृश्यानि प्रयोज्यवस्तूनि च : १.
विश्वसनीयता : NC06-8 श्रृङ्खला पुनः प्रवाह ओवन औद्योगिक अनुप्रयोगानाम् उपयुक्तः अस्ति यस्य उच्चविश्वसनीयतायाः ऊर्जा-बचतस्य च विशेषतायाः कारणात् उच्चगुणवत्तायुक्तवेल्डिंगस्य आवश्यकता भवति।
ऊर्जा-बचने आवश्यकताः : ऊर्जा-बचने आवश्यकतां विद्यमानानाम् ग्राहकानाम् कृते एतत् उपकरणं ऊर्जा-उपभोगं महत्त्वपूर्णतया न्यूनीकर्तुं परिचालनव्ययस्य न्यूनीकरणं च कर्तुं शक्नोति
उच्च-दक्षता-वेल्डिंगः : विशेषतया इलेक्ट्रॉनिक-निर्माणे एसएमटी-पैच-उत्पादने च कुशल-द्रुत-वेल्डिंगस्य आवश्यकतां विद्यमानानाम् उत्पादन-रेखाणां कृते उपयुक्तम् ।