JT Reflow Oven JIR-800-N इत्यस्य निम्नलिखितलाभाः व्यापकविशेषताः च सन्ति ।
कार्यप्रदर्शनस्य लाभाः : JT Reflow Oven JIR-800-N उन्नततापनप्रौद्योगिकीम् अङ्गीकुर्वति, यत् कुशलवेल्डिंगप्रक्रिया सुनिश्चित्य भट्ट्यां तापमानं शीघ्रं समानरूपेण च वर्धयितुं शक्नोति। अस्य तापमाननियन्त्रणसटीकता अधिका भवति, तथा च एतत् निर्धारितपरिधिमध्ये भट्ट्यां तापमानं सटीकरूपेण नियन्त्रयितुं शक्नोति, येन वेल्डिंगकाले तापमानस्य उतार-चढावस्य कारणेन गुणवत्तासमस्याः प्रभावीरूपेण परिहृताः भवन्ति
तदतिरिक्तं उपकरणस्य उत्तमस्थिरता विश्वसनीयता च भवति, तथा च नित्यं परिपालनं विना दीर्घकालं यावत् निरन्तरं कार्यं कर्तुं शक्नोति, तस्मात् उत्पादनव्ययः न्यूनीकरोति
तकनीकीविशेषताः : JIR-800-N मानवीयकृतं डिजाइन-अवधारणां स्वीकुर्वति, तथा च संचालन-अन्तरफलकं सरलं स्पष्टं च भवति, येन संचालकानाम् आरम्भः सुलभः भवति तत्सह, उपकरणे विविधानि सुरक्षारक्षणकार्याणि अपि सन्ति, यथा अतितापसंरक्षणम्, अतिधारारक्षणम् इत्यादयः, ये प्रभावीरूपेण उत्पादनप्रक्रियायाः सुरक्षां सुनिश्चितं कुर्वन्ति तदतिरिक्तं JIR-800-N मॉड्यूलर डिजाइनं स्वीकुर्वति, यत् उपयोक्तृभ्यः वास्तविक आवश्यकतानुसारं लचीलतया विन्यस्तं विस्तारं च कर्तुं सुविधाजनकं भवति
अनुप्रयोगप्रभावः व्यावहारिकप्रयोगेषु JIR-800-N पुनः प्रवाहभट्टी वेल्डिंगगुणवत्तायां बहुधा सुधारं कर्तुं शक्नोति तथा च उत्पादस्य दोषपूर्णदरं न्यूनीकर्तुं शक्नोति, येन उत्पादनदक्षतायां सुधारः भवति तथा च व्ययस्य बचतं भवति। अस्य स्थिरता विश्वसनीयता च उद्यमानाम् बृहत्-स्तरीय-उत्पादने सुरक्षिततया प्रयोक्तुं अपि समर्थं करोति, येन उद्यमानाम् स्थायि-विकासाय दृढं गारण्टी प्राप्यते
विशिष्टाः मापदण्डाः : JIR-800-N इत्यस्य आयामाः ५५२० x १४३० x १५३० मि.मी., भारः २४०० किलोग्रामः च अस्ति । उपरितन-पार्श्वयोः तापनक्षेत्राणां संख्या प्रत्येकं ८, तापनक्षेत्रस्य दीर्घता ३११० मि.मी. शीतलनक्षेत्राणां संख्या ऊर्ध्वनिम्नपार्श्वयोः प्रत्येकं ३ भवति, शीतलवायुः आन्तरिकसञ्चारप्रकारः च स्वीक्रियते । विद्युत्-आवश्यकता त्रिचरणीय-380V, विद्युत्-आपूर्ति-शक्ति-आवश्यकता 64KW, आरम्भ-शक्तिः 30KW, सामान्य-विद्युत्-उपभोगः 9KW, तापन-समयः च प्रायः 25 निमेषाः