JT Reflow Oven NS-8002-N इति SMT कार्यशालानां कृते डिजाइनं कृतम् अस्ति, यस्य निम्नलिखितविशेषताः कार्याणि च सन्ति ।
तकनीकी मापदण्ड : १.
बिजली आपूर्ति: 380V / हर्ट्ज
शक्तिः 9W
आयाम: 5310x1417x1524मिमी
वजन: 2300किलो
मुख्य प्रयोजनम् : १.
JT Reflow Oven NS-8002-N मुख्यतया वेल्डिंग् कृते उपयुज्यते, एसएमटी कार्यशालानां उत्पादनस्य आवश्यकतानां कृते उपयुक्तम्
कार्यप्रदर्शनस्य लक्षणम् : १.
सीसा-रहित-निर्माणम् : उच्च-पर्यावरण-संरक्षण-आवश्यकताभिः सह उत्पादन-वातावरणानां कृते उपयुक्तम् ।
अष्टतापमानक्षेत्रस्य डिजाइनः : अधिकसटीकं तापमाननियन्त्रणं प्रदाति, यत् विविधवेल्डिंगआवश्यकतानां कृते उपयुक्तम् अस्ति ।
वायुवेगस्य इन्वर्टरस्य नियन्त्रणम् : वेल्डिंगस्य गुणवत्तां कार्यक्षमतां च सुधारयितुम् इन्वर्टरद्वारा वायुवेगस्य नियन्त्रणं कुर्वन्तु ।
उपरितन-उष्णवायु-पूर्वतापनम् : वेल्डेड-भागाः समानरूपेण तापिताः इति सुनिश्चितं कुर्वन्तु तथा च वेल्डिंग-दोषान् न्यूनीकरोति
प्रयोज्य परिदृश्याः : १.
इलेक्ट्रॉनिकनिर्माणकम्पनीनां कृते प्रयोज्यम् येषां उच्च-सटीकता-वेल्डिंगस्य आवश्यकता भवति, विशेषतः अर्धचालकपैकेजिंगस्य तथा च सतह-माउण्ट्-प्रौद्योगिक्याः (SMT) क्षेत्रेषु