EKRA E2 मुद्रकस्य मुख्यविशेषताः लाभाः च सन्ति :
उच्च-सटीकता-मुद्रणम् : EKRA E2 मुद्रके उच्च-सटीक-मुद्रण-गुणवत्ता अस्ति, यस्य क्षमता ±12.5um@6Sigma, CMK≥2.0 अस्ति, यत् उत्पादस्य उपजस्य स्थिरवृद्धिं सुनिश्चितं करोति
बहुविध-अनुप्रयोग-परिदृश्याः : मुद्रकः विभिन्न-रोलर-उपरि मोट-पटल-सर्किट-मुद्रणार्थं उपयुक्तः अस्ति, तथा च विभिन्न-रोलर-आकारस्य मोट-पटल-मार्गेषु उच्च-गुणवत्ता-मुद्रणं कर्तुं शक्नोति
कुशलं उत्पादनम् : अधिकतमं मुद्रणवेगं 200m/min यावत् प्राप्तुं शक्नोति, अधिकतमं मुद्रणक्षेत्रं च 500mm×500mm भवति, यत् विविधनिर्माणस्य आवश्यकतानां कृते उपयुक्तम् अस्ति
स्थिरता स्थायित्वं च : EKRA E2 मुद्रकस्य यांत्रिकप्रक्रिया आकारः 1180mm×1840mm×1606mm अस्ति, तथा च भारः 1230kg अस्ति, यत् उपकरणस्य स्थिरतां स्थायित्वं च सुनिश्चितं करोति
विक्रयोत्तरसेवा: उपयोगकाले उपयोक्तारः व्यापकं तकनीकीसमर्थनं रक्षणं च प्राप्नुवन्ति इति सुनिश्चित्य संस्थापनं, प्रशिक्षणं, १ वर्षस्य वारण्टीसेवाः च प्रदातव्याः
उपयोगपरिदृश्यानि उपयोक्तृसमीक्षाश्च : १.
EKRA E2 मुद्रकस्य व्यापकरूपेण उपयोगः विभिन्नेषु रोलरेषु मोटे चलचित्रपरिपथमुद्रणार्थं भवति, तथा च उच्चगुणवत्तायुक्तमुद्रणस्य आवश्यकतां विद्यमानानाम् उद्यमानाम् संस्थानां च कृते विशेषतया उपयुक्तम् अस्ति उपयोक्तारः अस्य उच्चसटीकतायाः स्थिरतायाः च उच्चप्रशंसां कुर्वन्ति, तथा च मन्यन्ते यत् एतत् विभिन्नेषु उत्पादनवातावरणेषु उत्तमं प्रदर्शनं करोति ।