EKRA Serio4000 मुद्रकस्य लाभेषु मुख्यतया निम्नलिखितपक्षः अन्तर्भवति ।
उच्चसटीकता स्थिरता च: Serio4000 मुद्रकस्य मुद्रणसटीकता ±12.5um@6Sigma, CmK≥2.00 यावत् भवति, उच्च-सटीकता मुद्रणगुणवत्ता तथा उत्पादस्य उपजस्य स्थिरसुधारं सुनिश्चितं करोति
उच्चदक्षताक्षमता : मूलप्रतिरूपस्य तुलने Serio4000.1 इत्यस्य मुद्रणसटीकतायां 20% सुधारः, सैद्धान्तिकक्षमता 18% वर्धिता, स्वतन्त्रनिर्माणसमयः च 33% विस्तारितः
लचीलापनं उन्नयनक्षमता च: Serio4000 श्रृङ्खलाया: मुद्रकाः उच्चस्तरीयं स्वचालनं तथा च मैत्रीपूर्णं मानव-कम्प्यूटर-अन्तरक्रिया-अन्तरफलकं धारयन्ति, तथा च ग्राहकानाम् आवश्यकतानुसारं कदापि कुत्रापि च उन्नयनं कर्तुं शक्यते यत् भिन्न-भिन्न-उत्पादन-आवश्यकतानां पूर्तये भवति
विविध-अनुप्रयोग-परिदृश्यानां अनुकूलतां कुर्वन्तु: Serio4000 वॉल्यूम् 4000 इत्यस्य आधारेण वैक्यूम-मुद्रण-मञ्चं तथा सोल्डर-पेस्ट-उच्चता-परिचय-कार्यं योजयति, यत् उच्च-मात्रायां उच्च-मिश्रण-अनुप्रयोग-परिदृश्यानां कृते उपयुक्तम् अस्ति
लघुपदचिह्नम् : Serio4000 श्रृङ्खलाया: मुद्रकाणां लघुपदचिह्नं भवति तथा च ते सीमितस्थानयुक्तानां कारखानावातावरणानां कृते उपयुक्ताः सन्ति, विशेषतः उपभोक्तृविद्युत्पदार्थस्य क्षेत्रे, येन कार्यशालानां उत्पादनक्षमतायाः आवश्यकतानां इकाईक्षेत्रव्ययस्य च उत्तमं संतुलनं कर्तुं शक्यते।
अनुप्रयोगानाम् विस्तृतश्रेणी: Serio4000 श्रृङ्खलाया: मुद्रकाणां व्यापकरूपेण उपयोगः वाहनविद्युत्, चिकित्सा, विमानन इत्यादिषु क्षेत्रेषु भवति, विशेषतः एतेषु क्षेत्रेषु, 60% अधिकं भागं भवति