GKG मुद्रकः GKG-DH3505 उच्च-प्रदर्शनयुक्तं स्वचालितं मुद्रण-उपकरणम् अस्ति, यस्य व्यापकरूपेण उपयोगः इलेक्ट्रॉनिक्स-निर्माण-उद्योगे भवति, विशेषतः SMT (surface mount technology) इत्यस्य क्षेत्रे GKG-DH3505 मुद्रकस्य मुख्यकार्यस्य विनिर्देशस्य च परिचयः निम्नलिखितम् अस्ति ।
I. मुख्यकार्यम्
कुशलं मुद्रणम् : GKG-DH3505 इत्यस्य उच्चगतिः उच्चसटीकता च मुद्रणक्षमता अस्ति, या उत्पादनदक्षतां बहुधा सुधारयितुम् अर्हति तथा च बृहत्-परिमाणस्य उत्पादनस्य आवश्यकतां पूरयितुं शक्नोति।
बुद्धिमान् पहिचानः : उपकरणं उन्नतदृश्यपरिचयप्रणाल्या सुसज्जितं भवति यत् मुद्रणस्य सटीकताम् स्थिरतां च सुनिश्चित्य PCB (मुद्रितसर्किटबोर्ड) इत्यस्य स्थितिं आकारं च स्वयमेव चिन्तयितुं शक्नोति
सटीकसंरेखणं : सटीकयान्त्रिकसंरचनायाः नियन्त्रणप्रणाल्याः च माध्यमेन GKG-DH3505 मुद्रणदोषाणां न्यूनीकरणाय PCB तथा मुद्रणस्टेन्सिल् इत्येतयोः मध्ये सटीकसंरेखणं प्राप्तुं शक्नोति
विविधमुद्रणम् : विविधमुद्रणविधिनाम् समर्थनं करोति, यथा स्क्रेपरप्रकारः, रोलरप्रकारः इत्यादयः, येषां चयनं भिन्नमुद्रणआवश्यकतानां अनुसारं कर्तुं शक्यते
पर्यावरणसंरक्षणं ऊर्जाबचना च : पर्यावरणसौहृदसामग्रीणां ऊर्जाबचतपरिकल्पनायाश्च उपयोगेन पर्यावरणस्य उपरि प्रभावः न्यूनीकरोति, यत् आधुनिकनिर्माणउद्योगस्य हरितविकाससंकल्पनायाः अनुरूपं भवति