EKRA HYCON XH STS मुद्रकस्य मुख्यकार्यं भूमिकाश्च निम्नलिखितपक्षाः सन्ति ।
स्वचालितं उत्पादनम् : EKRA HYCON XH STS मुद्रकस्य स्वचालनस्य उच्चा डिग्री भवति तथा च पूर्वनिर्धारितमुद्रणदत्तांशद्वारा स्वयमेव मुद्रणप्रक्रियां पूर्णं कर्तुं शक्नोति विना मैनुअलहस्तक्षेपं, येन उत्पादनदक्षतायां बहुधा सुधारः भवति
बहुरङ्गमुद्रणम् : मुद्रकः बहुरङ्गमुद्रणस्य समर्थनं करोति तथा च जटिलविन्यासानां आवश्यकतानां पूर्तये एकस्मिन् मुद्रित-उत्पादे बहुवर्णान् मुद्रयितुं शक्नोति
सटीकतासमायोजनम् : मुद्रणप्लेटस्य मुद्रितसामग्रीयाश्च सापेक्षिकस्थानं समायोजयित्वा, तथैव मुद्रितसामग्रीणां संचरणवेगादिमापदण्डानां समायोजनेन, मुद्रितस्य उत्पादस्य गुणवत्तां सटीकता च सुनिश्चित्य उच्चसटीकमुद्रणं प्राप्तुं शक्यते
बन्द-पाश-स्वचालित-परीक्षण-उपकरणम् : EKRA HYCON XH STS मुद्रकः बन्द-पाश-स्वचालित-परीक्षण-उपकरणं यथा IntelliTrax2 स्वचालित-स्कैनिङ्ग-प्रणाली तथा eXact Auto-Scan बहुउद्देश्य-स्कैनिङ्ग-समाधानं च समर्थयति, यत् स्वयमेव स्कैनिङ्ग-शिरः समायोजितुं शक्नोति यत् शीघ्रतरं सुनिश्चितं कर्तुं शक्नोति कागदस्य स्थितिनिर्धारणं सटीकमापनं च, मैनुअल् त्रुटयः न्यूनीकरोति, प्रीप्रेस् सज्जीकरणसमयं च लघुं करोति
स्वचालितं मसिकुंजी समायोजनसॉफ्टवेयरम् : eXact Auto-Scan तथा IntelliTrax2 इत्यनेन सह मसिकुंजी स्वयमेव संचालकस्य हस्तक्षेपं विना अद्यतनं भवति, येन उपयोक्तारः G7, ISO अथवा आन्तरिकमानकेषु सहजतया मुद्रणं कर्तुं शक्नुवन्ति
एतानि विशेषतानि आधुनिकमुद्रणनिर्माणे EKRA HYCON XH STS प्रेसस्य महत्त्वपूर्णं लाभं ददति, येन उत्पादनदक्षतायां मुद्रणगुणवत्तायां च बहुधा सुधारः भवति