EKRA printer X4 इति उच्च-प्रदर्शनयुक्तं सोल्डर-पेस्ट-मुद्रण-उपकरणं विविध-उच्च-सटीक-मुद्रण-आवश्यकतानां कृते उपयुक्तम् अस्ति । अस्य विस्तृताः तान्त्रिकमापदण्डाः कार्यप्रदर्शनस्य लक्षणं च निम्नलिखितम् अस्ति ।
तकनीकी मापदण्ड
मुद्रणसटीकता: ±25 माइक्रोन (3σ), उच्च-सटीकता मुद्रणगुणवत्ता सह
मुद्रणवेगः : एकलम् अथवा द्विगुणं स्क्रेपरमुद्रणं, मुद्रणवेगः १२० मी/मिनिट् यावत् प्राप्तुं शक्नोति
मुद्रणक्षेत्रम् : अधिकतमं मुद्रणक्षेत्रं ५५०×५५० मि.मी
सब्सट्रेट मोटाई सीमा: 0.4-6 मिमी
कार्यपीठ आकार: 1200 मिमी
विद्युत् आपूर्ति आवश्यकता : 230 वोल्ट
कार्यप्रदर्शनस्य लक्षणम्
उच्चसटीकता: EKRA X4 श्रृङ्खलामुद्रकेषु उच्चसटीकतामुद्रणगुणवत्ता भवति, यत् उत्पादस्य उपजस्य स्थिरसुधारं सुनिश्चितं कर्तुं शक्नोति
बहुमुखी प्रतिभा : एककं वा द्विगुणं वा स्क्रेपरमुद्रणं समर्थयति, यत् विविधमुद्रणआवश्यकतानां कृते उपयुक्तम् अस्ति
उच्चदक्षता : मुद्रणस्य गतिः १२० मी/मिनिट् यावत् प्राप्तुं शक्नोति, येन उत्पादनदक्षतायां महती सुधारः भवति
व्यापकः अनुप्रयोगः : वाहनविद्युत्, चिकित्सा, विमानन इत्यादिक्षेत्रेषु प्रयोज्यम्, ६०% अधिकं भागं गृह्णाति
उपयोक्तृमूल्यांकनं उपयोगपरिदृश्यानि च
EKRA X4 श्रृङ्खलाया: मुद्रकाः विपण्यां विशेषतया उच्च-सटीक-मुद्रणस्य क्षेत्रे उच्च-प्रतिष्ठां प्राप्नुवन्ति । अस्य स्थिरं प्रदर्शनं कुशलं उत्पादनक्षमता च अनेकेषां उच्चस्तरीयनिर्माणकम्पनीनां कृते इदं प्राधान्ययुक्तं उपकरणं करोति । उपयोक्तारः सामान्यतया तस्य उच्चसटीकतायां स्थिरतायां च सन्तुष्टाः भवन्ति, जटिलमुद्रणकार्य्येषु इदं उत्तमं कार्यं करोति इति मन्यन्ते