MPM ACCEDA मुद्रकः उच्चप्रदर्शनयुक्तः पूर्णतया स्वचालितः सोल्डर पेस्ट मुद्रकः अस्ति यस्य अनेकाः उन्नताः तकनीकीविशेषताः सन्ति तथा च अनुप्रयोगपरिदृश्यानां विस्तृतश्रेणी अस्ति
तकनीकी मापदण्ड एवं कार्यप्रदर्शन लक्षण
MPM ACCEDA मुद्रकस्य तकनीकीमापदण्डेषु अन्तर्भवन्ति :
मुद्रणस्य गतिः 0.25 "/सेकण्ड् तः 12"/सेकण्ड् (6.35mm/sec तः 305mm/sec)
मुद्रण सटीकता: ± 0.0005 "(± 12.5 माइक्रोन) @ 6σ, Cpk≥2.0
शक्ति आवश्यकता : 208 तः 240V ac @ 50/60Hz पर्यन्तं
अस्य प्रदर्शनविशेषताः सन्ति- १.
उच्चगतिः : MPM SpeedMax उच्चगतिसॉफ्टवेयरसङ्कुलस्य उपयोगः, यस्य न्यूनतमं मानकचक्रं ६ सेकेण्ड् भवति, उद्योगे लघुतमचक्रेषु अन्यतमम् अस्ति
उच्च-सटीकता: आश्चर्यजनक-थ्रूपुट्-अपटाइम-सहितं, उच्च-माङ्गं, उच्च-मात्रायां मुद्रण-अनुप्रयोगानाम् कृते उपयुक्तम् अस्ति ।
बहुमुखी प्रतिभा : द्वय-पेटी-सोल्डर-पेस्ट-वितरकानाम्, Y-अक्ष-प्लेट्-धारकाणां, जेल-फ्लेक्स-सब्स्ट्रेट्-समर्थन-प्रणाल्याः च नूतन-पीढीयाः सज्जः, एतत् विद्युत्-तेजः उत्पाद-परिवर्तनं प्रदाति
रेओमेट्रिक पम्प प्रौद्योगिकी: सोल्डर पेस्ट मीटरिंग सटीकतायां स्थिरतायां च सुधारं करोति।
BridgeVision Bridge Inspection System: मुद्रणस्य गुणवत्तां सुनिश्चित्य बनावट-आधारितं 2D निरीक्षणम्।
अनुप्रयोग परिदृश्यानि तथा उपयोक्तृसमीक्षाः
MPM ACCEDA मुद्रकस्य व्यापकरूपेण उपयोगः विभिन्नेषु इलेक्ट्रॉनिकनिर्माणपरिदृश्येषु भवति, विशेषतः उत्पादनवातावरणेषु यत्र उच्चसटीकतायाः उच्चदक्षतायाः च आवश्यकता भवति उपयोक्तृसमीक्षाः सामान्यतया मन्यन्ते यत् तस्य स्थिरप्रदर्शनं सुलभसञ्चालनं च उत्पादनदक्षतायां उत्पादस्य गुणवत्तायां च महत्त्वपूर्णं सुधारं कर्तुं शक्नोति