DEK TQL इत्यस्य प्रमुखलाभेषु पोर्टेबिलिटी, लचीलापनं, दक्षता, लघु आकारः च सन्ति ।
±12.5 माइक्रोन @2cmk पञ्जीकरणसटीकता तथा ±17.0 माइक्रोन @2cmk आर्द्रमुद्रणसटीकता च DEK TQL बाजारे सर्वाधिकं सटीकसोल्डरपेस्टमुद्रकेषु अन्यतमः अस्ति
अस्य त्रिचरणीयपरिवहनव्यवस्था उपयोक्तृभ्यः यन्त्राणि पृष्ठतः पृष्ठतः स्थापयितुं शक्नोति, रेखायाः दीर्घतां न वर्धयित्वा रेखायाः उत्पादनक्षमता दुगुणा भवति
तदतिरिक्तं DEK TQL इत्यस्य मुद्रणचक्रसमयः प्रायः ६.५ सेकेण्ड् भवति, यः पूर्ववर्ती इत्यस्मात् १ सेकण्ड् द्रुततरः अस्ति ।
DEK TQL इत्यस्य विनिर्देशाः निम्नलिखितरूपेण सन्ति ।
अधिकतम मुद्रण आकार: 600 × 510 मिमी
मुद्रण योग्य क्षेत्रफल: 560×510 मिमी
कोरचक्रसमयः ६.५ सेकेण्ड्
आयामाः : १.३ मीटर् दीर्घः, १.५ मीटर् विस्तृतः, १.९५ वर्गमीटर् सर्वेक्षणं कृतम् ।
सटीकता: ±12.5 माइक्रोन @2 Cmk संरेखणसटीकता तथा ±17.0 माइक्रोन @2 Cpk गीला मुद्रणसटीकता
DEK TQL इत्यस्य अनुप्रयोगपरिदृश्यानि उपयोक्तृमूल्यांकनानि च : १.
DEK TQL एतादृशानां परिदृश्यानां कृते उपयुक्तः अस्ति येषु उच्च-सटीकतायाः बृहत्-आकारस्य च सर्किट्-बोर्ड-मुद्रणस्य आवश्यकता भवति, यथा बृहत्-सर्किट-बोर्डस्य निर्माणं, उत्पादनं च उपयोक्तारः टिप्पणीं कृतवन्तः यत् अस्य उत्तमं प्रदर्शनं लचीलता च अस्ति, सुनिश्चित्य उत्पादनदक्षतां सुधारयितुम् अर्हति, एकीकृतस्मार्टकारखानेषु स्वचालितनिर्माणस्य आवश्यकतानां कृते विशेषतया उपयुक्तम् अस्ति