EKRA SERIO 8000 मुद्रकः EKRA ब्राण्ड् इत्यस्य अन्तर्गतं उच्चस्तरीयं मुद्रणयन्त्रम् अस्ति, यस्य मुख्यविशेषताः कार्याणि च निम्नलिखितरूपेण सन्ति ।
गतिशीलमापनीयता : मुद्रकनिर्माणे अनुप्रयोगे च 40 वर्षाणाम् अधिकस्य अनुभवस्य आधारेण उच्चस्तरीयनिर्माणस्य तकनीकीआवश्यकतानां पूर्तये उद्योग 4.0 इत्यस्य नवीनतमावश्यकतानां च पूर्तये SERIO 8000 मुद्रकस्य बहुवारं संशोधनं उन्नयनं च कृतम् अस्ति अस्य गतिशीलमापनीयता उपयोक्तृभ्यः भिन्न-भिन्न-आवश्यकतानुसारं भिन्न-विकल्पान् वा कार्यात्मक-मॉड्यूलान् वा चयनं कर्तुं, अपि च उपयोगस्य अवधि-पश्चात् वास्तविक-आवश्यकतानां अनुसारं लचीलेन समायोजनं कर्तुं शक्नोति
उच्चसटीकता उच्चदक्षता च : SERIO 8000 मुद्रके उच्चसटीकता मुद्रणगुणवत्ता अस्ति, या उत्पादस्य उपजस्य स्थिरसुधारं सुनिश्चितं कर्तुं शक्नोति। अस्य मुद्रणसटीकता ±12.5um@6Sigma, CMK≥2.0 यावत् भवति, यत् वाहनविद्युत्, चिकित्सा, विमानन इत्यादिक्षेत्रेषु उपयुक्तम् अस्ति ।
बुद्धिमान् डिजाइनं कुशलं उत्पादनं च : मुद्रकः स्थानस्य अधिकतमं उपयोगं कर्तुं बुद्धिमान् कारखाना डिजाइनं स्वीकुर्वति । उदाहरणार्थं, SERIO 4000 Back to Back Fully-Automatic प्रणाली स्वस्य लघुपदचिह्नस्य बुद्धिमान् डिजाइनस्य च माध्यमेन सीमितस्थाने कुशलं उत्पादनं प्राप्तुं शक्नोति, तथा च पृष्ठतः पृष्ठतः कार्यं कर्तुं मुद्रणप्रणालीद्वयं स्थापयितुं शक्नोति, येन उत्पादनदक्षतायां महत्त्वपूर्णं सुधारः भवति विस्तृतपरिचयः निम्नलिखितम् अस्ति ।
तकनीकीविनिर्देशाः तथा कार्यप्रदर्शनमापदण्डाः
EKRA SERIO 8000 इति मुद्रणयन्त्रस्य डिजाइनस्य अनुप्रयोगस्य च 40 वर्षाणाम् अधिकस्य अनुभवस्य आधारेण निर्मितं उत्पादम् अस्ति । अनेकसंशोधनानाम् उन्नयनस्य च अनन्तरं उच्चस्तरीयनिर्माणस्य तान्त्रिकआवश्यकतानां पूर्तिं करोति तथा च उद्योग 4.0 इत्यस्य नवीनतमावश्यकतानां पूर्तिं करोति । अस्य विशेषतासु गतिशीलमापनीयता अन्तर्भवति, तथा च उपयोक्तारः आवश्यकतानुसारं भिन्नविकल्पान् वा कार्यात्मकमॉड्यूलान् वा चिन्वितुं शक्नुवन्ति, अपि च तान् किञ्चित्कालं यावत् उपयोगानन्तरं वास्तविकआवश्यकतानुसारं समायोजयितुं शक्नुवन्ति
प्रयोज्य परिदृश्यानि लाभाः च
SERIO 8000 विभिन्नानां उत्पादनपरिदृश्यानां कृते उपयुक्तः अस्ति, विशेषतः तेषां अनुप्रयोगानाम् कृते येषु स्थानस्य रक्षणस्य आवश्यकता भवति । अस्य संकुचितं डिजाइनं लघुपदचिह्नं च कुशलं अन्तरिक्षस्य उपयोगं प्राप्नोति । तदतिरिक्तं, यन्त्रं "पृष्ठतः पृष्ठतः" संस्थापनस्य समर्थनं करोति, तथा च मुद्रणप्रणालीद्वयं स्वतन्त्रतया कार्यं कर्तुं शक्नोति, यत् न केवलं लचीलतां सुधारयति अपितु थ्रूपुट् अपि महत्त्वपूर्णतया सुधारयति
उपयोक्तृटिप्पण्याः प्रतिक्रियाः च
उच्चस्तरीयमुद्रणयन्त्रत्वेन SERIO 8000 उपयोक्तृभ्यः उत्तमसमीक्षां प्राप्तवान् अस्ति । अस्य स्थिरता कार्यक्षमता च व्यापकरूपेण स्वीकृता अस्ति, विशेषतः उत्पादनवातावरणानां कृते येषु उच्चप्रवाहस्य, स्थानस्य अनुकूलनस्य च आवश्यकता भवति । उपयोक्तारः भिन्न-भिन्न-उत्पादन-आवश्यकतानां पूर्तये स्वस्य आवश्यकतानुसारं उपकरणं लचीलतया विन्यस्तुं शक्नुवन्ति ।