selective soldering machine

smt चयनात्मक टांका मशीन

smt चयनात्मक टांका मशीन

SMT Selective Wave Soldering इति एकः सोल्डरिंग् प्रौद्योगिकी अस्ति यस्य उपयोगः सतहस्य माउण्ट् प्रौद्योगिक्याः (SMT) प्रसंस्करणे भवति, यस्य उपयोगः मुख्यतया मुद्रितसर्किटबोर्डेषु (PCBs) उपरि सतहमाउण्ट् घटकान् दृढतया स्थापयितुं भवति परिभाषा तथा मूलभूतसिद्धान्ताः चयनात्मकतरङ्गसोल्डरिंग् स्थानीयरूपेण सोल्डरस्य तापनेन पिघलनेन च मुद्रितसर्किटबोर्डेषु पृष्ठीयमाउण्ट्घटकानाम् निश्चयं करोति । पारम्परिकतरङ्गसोल्डरिंग् इत्यस्य तुलने चयनात्मकतरङ्गसोल्डरिंग् इत्यस्य अधिकं लचीलता नियन्त्रणक्षमता च भवति, सोल्डरस्य प्रवाहं तापनतापमानं च सटीकरूपेण नियन्त्रयितुं शक्नोति, उच्चपैकेजिंगघनत्वयुक्तानां इलेक्ट्रॉनिकघटकानाम् कृते उपयुक्तं च भवति

त्वरित अन्वेषण

चयनात्मक टांका मशीन FAQ

  • कुल1मदा :
  • 1
GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु