एस एम टी सोल्डर पेस्ट मिक्सरः इलेक्ट्रॉनिकनिर्माणे सोल्डर पेस्ट् मिश्रणार्थं प्रयुक्तं यन्त्रम् अस्ति । मुख्यतया एसएमटी (Surface Mount Technology) उत्पादनपङ्क्तौ सोल्डरपेस्टस्य एकरूपतां गुणवत्तां च सुनिश्चित्य अस्य उपयोगः भवति । : १.
परिभाषा प्रयोगश्च
एस एम टी सोल्डर पेस्ट मिक्सर मुख्यतया सोल्डर पेस्ट् समानरूपेण मिश्रयितुं, बुलबुलान् समाप्तुं, एसएमटी मुद्रणप्रक्रियायाः समये सोल्डर पेस्टस्य एकरूपतां मुद्रणप्रभावं च सुनिश्चितं कर्तुं च उपयुज्यते , तस्य गुणवत्ता प्रत्यक्षतया वेल्डिंगप्रभावं परिपथफलकस्य विश्वसनीयतां च प्रभावितं करोति
कार्यसिद्धान्त एवं संचालन विधि
एस एम टी सोल्डर पेस्ट मिक्सरः मोटरस्य क्रान्तिं परिभ्रमणं च उपयुज्य टङ्क्यां सोल्डर पेस्ट् कृते चक्रवातकीप-आकारस्य हलचलक्रियाम् निर्माति, येन सोल्डर पेस्ट् सुचारुतया मिश्रयितुं शक्यते .
कार्यप्रदर्शनमापदण्डाः विशेषताश्च
मिश्रणप्रभावः : मिलापपेस्टमिश्रकः मिलापपेस्टं समानरूपेण मिश्रयितुं, बुलबुलान् समाप्तुं, मुद्रणप्रभावं वेल्डिंगगुणवत्तां च सुनिश्चितं कर्तुं शक्नोति
सरलं संचालनम् : उपकरणं संचालनं सरलं भवति, केवलं समयं सेट् कृत्वा स्वयमेव हलचलं कुर्वन्तु, बृहत्-परिमाणस्य उत्पादनार्थं उपयुक्तम्
सुरक्षायन्त्रम् : सामान्यतया सुरक्षितसञ्चालनं सुनिश्चित्य द्विगुणसुरक्षायन्त्रैः सुसज्जितम्
न्यून-रक्षण-व्ययः : सीलबद्ध-असर-विन्यासः, अन्तराल-स्नेहन-रक्षणस्य आवश्यकता नास्ति
अनुप्रयोग परिदृश्य एवं बाजार सम्भावना
इलेक्ट्रॉनिक्स-निर्माण-उद्योगे विशेषतः एसएमटी-उत्पादन-रेखासु एसएमटी-सोल्डर-पेस्ट-मिश्रकस्य व्यापकरूपेण मूल्याङ्कनं भवति ।