PARMI 3D HS70 इत्यस्य लाभेषु मुख्यतया निम्नलिखितपक्षः अन्तर्भवति ।
अन्वेषणस्य गतिः सटीकता च : PARMI HS70 श्रृङ्खला गति RSC_6 संवेदकस्य उपयोगं करोति, यत् सम्पूर्णं अन्वेषणसमयं लघु करोति । तदतिरिक्तं, एतत् यन्त्रं द्वयोः आरएससी-संवेदकयोः सह सुसज्जितम् अस्ति, यत्र क्रमशः ०.४२x तथा ०.६x कॅमेरा-लेन्सयोः उपयोगः भवति, येन उत्पादस्य लक्षणानाम् अनुसारं अन्वेषण-लक्षणं सटीकता च समायोजितुं शक्यते
अनुरक्षणस्य सुविधा : सर्वे मोटरकेबलाः अग्रे स्लाइड् मध्ये स्थिताः सन्ति, यत् उपयोक्तृभ्यः परिपालनाय, परिपालनाय च सुविधाजनकं भवति । यन्त्रस्य संचालनकाले अनुरक्षणकार्यक्रमाः अपि कर्तुं शक्यन्ते, येन विहङ्गमस्य अनुरक्षणसमयः महत्त्वपूर्णतया न्यूनीकरोति
स्थिरता : रेखीयमोटरस्कैनिङ्गपरिचयपद्धतिः स्वीक्रियते, अन्वेषणप्रक्रियायाः समये यन्त्रं न स्थगयिष्यति, यत् यन्त्रस्य स्थिरतां सुनिश्चितं करोति, हार्डवेयरजीवनं च विस्तारयति तदतिरिक्तं निम्न-क्लैम्प-स्टॉप-तन्त्रं निरीक्षण-प्रक्रियाम् अधिकं स्थिरं करोति ।
बहुमुखी प्रतिभा: HS70D मॉडल् 2, 3, तथा 4 ट्रैक चौड़ाई समायोजनं समर्थयति, तथा च भिन्न-उत्पादन-आवश्यकतानां पूर्तये 1, 3 अथवा 1, 4 ट्रैक-निर्धारणं निर्दिष्टुं शक्नोति
संचालननिरीक्षणम् : PARMI HS70 श्रृङ्खला 3D परिशुद्धतानिरीक्षणस्य क्षेत्रे PARMI इत्यस्य अनुभवं प्रौद्योगिकीञ्च केन्द्रीकृत्य, विशेषतया Li-line Solder Pasta निरीक्षणयन्त्रस्य कृते उपयुक्तं, उच्च-सटीकनिरीक्षणपरिणामान् प्रदाति