PCB चूषणयन्त्रस्य कार्याणि लाभाः च मुख्यतया निम्नलिखितपक्षाः सन्ति ।
नियोग
वैक्यूम शोषणप्रणाली : पीसीबी-चूषण-यन्त्रं वैक्यूम-जनरेटर्-माध्यमेन नकारात्मकं दबावं जनयति, येन सक्शन-कपाः पीसीबी-शोषणं कृत्वा सटीकं ग्रहणं गतिं च प्राप्तुं शक्नुवन्ति
स्वचालितं बोर्डभारणकार्यम् : एसएमटी-उत्पादन-रेखानां अग्रभागस्य कृते उपयुक्तं, एतत् स्वयमेव वैक्यूम-शोषणस्य माध्यमेन पृष्ठ-अन्त-उपकरणं प्रति स्तम्भित-नग्न-बोर्डं प्रेषयितुं शक्नोति, येन मैनुअल्-सञ्चालनं न्यूनीकरोति
नियन्त्रणप्रणाली : प्रोग्रामेबल लॉजिक कंट्रोलर (PLC) तथा टच स्क्रीन इन्टरफेस् संचालनस्य उपयोगेन उपकरणसञ्चालनमापदण्डानां निरीक्षणं समायोजनं च सुविधाजनकं भवति
लचीला स्थितिसमायोजनकार्यम् : बोर्डचूषणयन्त्राणां केषुचित् मॉडलेषु लचीला स्थितिसमायोजनकार्यं भवति, यत् सक्शनबोर्डस्य स्थानान्तरणस्य सुविधायै आवश्यकतानुसारं PCB बोर्डस्य क्लैम्पिंगस्थानं समायोजितुं शक्नोति
लाभाः
उच्च-सटीकता-स्थापनम् : वैक्यूम-चूषण-कपः पीसीबी-इत्यस्य सटीकरूपेण अवशोष्य स्थापनं च कर्तुं शक्नोति, येन स्थिति-विचलनस्य, क्षतिस्य च जोखिमः न्यूनीकरोति
उत्पादनदक्षतायां सुधारः : वैक्यूमशोषणं विमोचनं च प्रक्रिया द्रुतगतिः भवति, प्रसंस्करणसमयं न्यूनीकरोति, स्वचालितसञ्चालनं च उपकरणं 24/7 विना व्यत्ययेन कार्यं कर्तुं शक्नोति, येन अवकाशसमयः न्यूनीकरोति
हस्तहस्तक्षेपं न्यूनीकरोतु : स्वचालितरूपेण पीसीबी-इत्यस्य ग्रहणं चालनं च हस्तचलित-सञ्चालनं न्यूनीकरोति, श्रम-तीव्रतायां मानव-दोष-दरं च न्यूनीकरोति
दृढ अनुकूलता : चूषणकपस्य दबावं वैक्यूमं च भिन्न-आकारस्य मोटाईयाश्च पीसीबी-अनुकूलतायै समायोजितुं शक्यते, येन सः विभिन्न-उत्पादन-वातावरणानां कृते उपयुक्तः भवति
वर्धिता सुरक्षा : यंत्रीकृतसञ्चालनेन संचालकस्य खतरनाकसाधनानाम् संपर्कः न्यूनीकरोति तथा च परिचालनसुरक्षायां सुधारः भवति