एसएमटी स्वचालितबोर्डचूषणयन्त्रस्य मुख्यकार्यं प्रभावं च अन्तर्भवति : १.
स्वचालितरूपेण पीसीबी-उत्कर्षणं स्थापनं च : एसएमटी स्वचालित-बोर्ड-चूषण-यन्त्रं भण्डारण-रैक्-तः पीसीबी-इत्येतत् (Printed Circuit Boards) उद्धृत्य अग्रे प्रसंस्करणार्थं निर्दिष्टे स्थाने, यथा सोल्डर-पेस्ट-मुद्रकं वा पैच-यन्त्रं वा, स्थापयितुं वैक्यूम-चूषणस्य उपयोगं करोति तथा संचालनम्।
उत्पादनदक्षतायां सटीकतायां च सुधारः : एसएमटी स्वचालितबोर्डचूषणयन्त्रं स्वचालितसञ्चालनद्वारा उत्पादनदक्षतायां महत्त्वपूर्णं सुधारं कर्तुं शक्नोति तथा च स्वचालितसञ्चालनस्य माध्यमेन मैनुअलसञ्चालनसमयं त्रुटिदरं च न्यूनीकर्तुं शक्नोति। उत्पादनपङ्क्तौ निरन्तरताम् स्थिरतां च सुनिश्चित्य पीसीबी-इत्यस्य पिकिंग्, प्लेसमेण्ट् च शीघ्रं सटीकतया च सम्पन्नं कर्तुं शक्नोति ।
विभिन्नविनिर्देशानां पीसीबी-अनुकूलता : आधुनिक-एसएमटी-स्वचालित-बोर्ड-चूषण-यन्त्रेषु सामान्यतया लचील-समायोजन-कार्यं भवति, यत् विविध-उत्पादनस्य आवश्यकतानां पूर्तये भिन्न-आकारस्य, आकारस्य च पीसीबी-इत्यस्य अनुकूलतां प्राप्तुं शक्नोति तदतिरिक्तं, केचन उच्चस्तरीयाः बोर्डचूषणयन्त्राणि अपि विशिष्टनिर्माणवातावरणानां प्रक्रियाआवश्यकतानां च अनुकूलतायै उपयोक्तुः आवश्यकतानुसारं अनुकूलितुं शक्यन्ते
हस्तहस्तक्षेपं न्यूनीकरोतु : एसएमटी स्वचालितबोर्डचूषणयन्त्रं स्वचालितसञ्चालनद्वारा हस्तहस्तक्षेपं श्रमतीव्रतां च न्यूनीकरोति, तथैव मानवीयदोषाणां सम्भावनां न्यूनीकरोति तथा च उत्पादनस्य सुरक्षायां स्थिरतायां च सुधारं करोति।
अन्यैः उपकरणैः सह सम्बद्धता : एसएमटी-उत्पादन-रेखायां एसएमटी-स्वचालित-बोर्ड-चूषण-यन्त्रस्य उपयोगः प्रायः अन्यैः उपकरणैः सह (यथा फीडर-मुद्रक-, प्लेसमेण्ट्-यन्त्राणि इत्यादयः) पूर्णतया स्वचालित-उत्पादन-रेखायाः निर्माणार्थं भवति एतत् सम्बद्धता तन्त्रं उत्पादनप्रक्रियायाः निरन्तरताम्, कार्यक्षमतां च सुनिश्चितं करोति ।
उत्पादस्य मापदण्डाः निम्नलिखितरूपेण सन्ति ।
उत्पाद मॉडल AKD-XB460
सर्किट बोर्ड आकार (L×W)~(L×W) (50x50)~(500x460)
आयाम (L×W×H) 770×960×1400
भारः प्रायः १५०किलोग्रामः
एस एम टी स्वचालितफलकचूषणयन्त्रस्य निम्नलिखितलाभाः सन्ति ।
उच्चदक्षता: एसएमटी स्वचालितबोर्डचूषणयन्त्रं शीघ्रं सटीकतया च घटकान् अवशोषयितुं स्थापयितुं च शक्नोति, उत्पादनदक्षतायां महत्त्वपूर्णं सुधारं कर्तुं शक्नोति, द्रुतगतिना बृहत्-परिमाणेन च उत्पादनस्य आवश्यकतां पूरयितुं शक्नोति।
उच्चसटीकता : अवशोषणार्थं स्थापनार्थं च वैक्यूमशक्तिस्य उपयोगेन लघुघटकानाम् उच्चसटीकतास्थापनं प्राप्तुं शक्यते, घटकानां सम्यक् स्थापना सुनिश्चिता भवति, सटीकतायै आधुनिकविद्युत्निर्माण-उद्योगस्य सख्त-आवश्यकतानां पूर्तिः च कर्तुं शक्यते लचीलापनम् : बोर्डचूषणयन्त्रं भिन्न-आकारस्य प्रकारस्य च घटकानां अनुकूलतां प्राप्तुं शक्नोति, तथा च उत्पादन-आवश्यकतानुसारं समायोजितुं विन्यस्तं च कर्तुं शक्यते, तथा च विविध-उत्पादन-कार्य-नियन्त्रणे महती लचीलता अस्ति
स्वचालनस्य उच्चपदवी : स्वचालितनिर्माणपङ्क्तिसञ्चालनस्य साक्षात्कारं कर्तुं, श्रमव्ययस्य मानवीयदोषाणां च न्यूनीकरणाय, उत्पादनरेखायाः स्थिरतायां विश्वसनीयतायां च सुधारं कर्तुं बोर्डचूषणयन्त्रं अन्यैः उपकरणैः सह सम्बद्धं कर्तुं शक्यते