TRI ICT tester TR518 SII एकं व्यापकं इलेक्ट्रॉनिकपरीक्षणसाधनम् अस्ति, यस्य उपयोगः मुख्यतया सर्किटबोर्डस्य विद्युत्प्रदर्शनस्य अन्वेषणार्थं भवति यत् सुनिश्चितं भवति यत् उत्पादानाम् गुणवत्ता कारखानात् निर्गन्तुं पूर्वं मानकानां अनुरूपं भवति। उपकरणस्य विस्तृतकार्यं विशेषता च निम्नलिखितम् अस्ति ।
उच्च-सटीकता-मापनम् : TR518 SII सर्किट्-बोर्ड्-मध्ये सूक्ष्म-दोषाणां सटीकरूपेण पहिचानाय उन्नत-मापन-प्रौद्योगिकीम् अङ्गीकुर्वति, यथा शॉर्ट-सर्किट्, ओपन-सर्किट्, सिग्नल्-हस्तक्षेपः च
उपयोक्तृ-अनुकूलं संचालन-अन्तरफलकं : उत्पादः सहज-सञ्चालन-अन्तरफलकेन सुसज्जितः अस्ति, तथा च नवीनाः उपयोक्तारः अपि शीघ्रमेव आरभुं शक्नुवन्ति ।
बहु-कार्य-परीक्षणम् : कार्यात्मक-परीक्षणं, पैरामीटर्-परीक्षणं, जटिल-संकेत-गुणवत्ता-परीक्षणं च समाविष्टं बहु-परीक्षण-विधानानां समर्थनं करोति ।
पोर्टेबल डिजाइन : उपकरणं हल्कं तथा च वहनं सुलभं भवति, यत् विविधपरीक्षणस्य आवश्यकतां पूरयति।
उच्चगति-उच्च-सटीक-परीक्षणम् : परीक्षण-क्षमता २५६० बिन्दुपर्यन्तं भवति, यत् उच्च-गति-उच्च-सटीकता-उच्च-विश्वसनीयता-परीक्षणं प्रदाति
स्वचालनकार्यम् : परीक्षणकार्यक्रमस्य स्वचालितशिक्षणं जननं च, स्वचालितपृथक्करणबिन्दुचयनकार्यं, संकेतस्रोतस्य तथा संकेतप्रवाहदिशायाः स्वचालितनिर्णयः अन्यकार्यं च समर्थयति।
आँकडाप्रबन्धनम् : अस्मिन् सम्पूर्णपरीक्षणसांख्यिकी, प्रतिवेदनजननकार्यं च भवति, तथा च दत्तांशः स्वयमेव रक्षितः भवति, विद्युत्विफलतायाः कारणेन न नष्टः भविष्यति
प्रणालीनिदानं दूरनियन्त्रणं च : अस्मिन् स्वनिदानकार्यं दूरनियन्त्रणकार्यं च भवति । व्यापकघटकपरीक्षणक्षमता : एतत् प्रतिरोधक, संधारित्र, प्रेरक, डायोड इत्यादीनां विविधघटकानाम् परीक्षणं कर्तुं शक्नोति संगतता : एतत् USB अन्तरफलकं समर्थयति तथा च विण्डोज 7 ऑपरेटिंग् सिस्टम् इत्यनेन सह डेस्कटॉप् अथवा लैपटॉप् सङ्गणकैः सह सम्बद्धं कर्तुं शक्यते एते कार्याणि TR518 SII एकं कुशलं विश्वसनीयं च सर्किटबोर्डपरीक्षणसाधनं कुर्वन्ति, यत् विभिन्नानां इलेक्ट्रॉनिकोत्पादानाम् उत्पादनस्य गुणवत्तानियन्त्रणस्य च उपयुक्तं भवति TRI ICT परीक्षकस्य TR518 SII इत्यस्य लाभेषु मुख्यतया निम्नलिखितपक्षाः सन्ति: उच्चप्रदर्शनं विश्वसनीयता च: TR518 SII इत्यस्य निर्माणं भवति TRI इत्यस्य TR518 श्रृङ्खला मञ्चः, उत्तमप्रदर्शनस्य विश्वसनीयतायाः च सह। एतत् विण्डोज 7 अन्तरफलकं संयोजयति, USB अन्तरफलकं समर्थयति, डेस्कटॉप्, लैपटॉप् सङ्गणकैः सह सम्बद्धं कर्तुं शक्यते, तथा च संचालनं सुलभम् अस्ति । परीक्षणस्य गतिः सटीकता च : TR518 SII इत्यत्र TestJet प्रौद्योगिकी अस्ति, यत् 2560 बिन्दुपर्यन्तं उच्चगतिः उच्चसटीकता च परीक्षणं प्रदाति । अस्य प्रोग्रामेबल डीसी वोल्टेज स्रोतपरिधिः 0 तः ±10V पर्यन्तं भवति, तथा च डीसी वर्तमानस्रोतपरिधिः 0 तः 100mA पर्यन्तं भवति, यत् विविधपरीक्षणआवश्यकतानां कृते उपयुक्तम् अस्ति स्वचालनं बुद्धिः च : परीक्षकस्य स्वचालितं शिक्षणकार्यं भवति, यत् स्वयमेव ओपन/शॉर्ट सर्किट् परीक्षणं पिन सूचनां च जनयितुं शक्नोति। अस्मिन् स्वचालितपृथक्करणबिन्दुचयनकार्यमपि अस्ति, यत् स्वयमेव संकेतस्रोतं संकेतप्रवाहदिशां च निर्धारयितुं शक्नोति, येन हस्तहस्तक्षेपः न्यूनीकरोति, परीक्षणदक्षता च सुधारः भवति