PCB पूर्णतया स्वचालितस्य अवरोहणयन्त्रस्य कार्याणि लाभाः च मुख्यतया निम्नलिखितपक्षाः सन्ति ।
दक्षता तथा स्वचालनम् : पीसीबी पूर्णतया स्वचालितं उतारनयन्त्रं वैक्यूमप्रौद्योगिकीम् यन्त्रदृष्टिप्रणालीं च स्वीकरोति, यत् पूर्णतया स्वचालितसञ्चालनस्य साक्षात्कारं कर्तुं शक्नोति तथा च उत्पादनदक्षतायां महत्त्वपूर्णं सुधारं कर्तुं शक्नोति। स्वचालितसञ्चालनस्य माध्यमेन हस्तहस्तक्षेपं न्यूनीकर्तुं श्रमव्ययस्य न्यूनीकरणं च कर्तुं शक्यते
उच्चसटीकता सटीकता च : अवरोहणयन्त्रं पृथक्करणसञ्चालनस्य सटीकता सुनिश्चित्य मानवदोषस्य जोखिमं न्यूनीकर्तुं स्थितिनिर्धारणाय पहिचानाय च दृश्यप्रणाल्याः उपयोगं करोति
अस्य सटीकं यांत्रिकसंरचना नियन्त्रणप्रणाली च कार्यस्य स्थिरतां विश्वसनीयतां च सुनिश्चितं करोति ।
सुरक्षां रक्षणं च कार्यं : अनलोडरस्य सुरक्षासंरक्षणकार्यं भवति, यत् संचालनकाले आकस्मिकचोटं परिहरितुं शक्नोति तथा च संचालकानाम् सुरक्षां सुनिश्चितं कर्तुं शक्नोति
बहुमुखी प्रतिभा अनुकूलता च : अनलोडिंग् यन्त्रं इलेक्ट्रॉनिकनिर्माणं, संचारं, वाहनम्, चिकित्सा, एयरोस्पेस् इत्यादिक्षेत्रेषु मुद्रितसर्किटबोर्डस्य उत्पादनं सहितं विविधपरिदृश्यानां कृते उपयुक्तम् अस्ति अस्य डिजाइनं लचीलं भवति तथा च विविध-उत्पादन-आवश्यकतानां अनुकूलतायै भिन्न-भिन्न-आवश्यकतानां अनुसारं अनुकूलितं प्रोग्रामं च कर्तुं शक्यते
स्थिरता स्थायित्वं च : अवरोहणयन्त्रं यन्त्रस्य स्थिरसञ्चालनं दीर्घकालीनप्रयोगं च सुनिश्चित्य उच्चगुणवत्तायुक्तानि सामग्रीनि सटीकं चालनप्रणालीं च स्वीकरोति अस्य संरचनात्मकं डिजाइनं उचितं भवति, उच्चतीव्रतायुक्तं कार्यभारं सहितुं शक्नोति, तस्य सेवाजीवनं च विस्तारयितुं शक्नोति
