लेबलिंग् यन्त्रं एकं यन्त्रं यत् पीसीबी, उत्पादानाम् अथवा निर्दिष्टपैकेजिंग् इत्यत्र लुठितस्वचिपकणकागजलेबलं लसयति, आधुनिकपैकेजिंग् क्षेत्रे व्यापकरूपेण उपयुज्यते लेबलिंग् यन्त्रस्य मुख्यं कार्यं लेबलिंगस्य गुणवत्तां कार्यक्षमतां च सुनिश्चित्य लेबलिंगस्य वस्तूनाम् उपरि लेबलं समानरूपेण सपाटरूपेण च प्रयोक्तुं भवति
लेबलिंग् यन्त्रस्य मुख्यघटकाः अन्तर्भवन्ति : १.
अनवाइंडिंग् चक्रम् : रोललेबलस्थापनार्थं प्रयुक्तं निष्क्रियचक्रं, समायोज्यघर्षणबलेन सह घर्षणब्रेकयन्त्रेण सुसज्जितं, रोलवेगं तनावं च नियन्त्रयितुं, सुचारुकागजस्य फीडिंगं च निर्वाहयितुम्
बफरचक्रम् : वसन्तेन सह सम्बद्धं, अग्रे पश्चात् स्विंग् कर्तुं शक्नोति, आरम्भकाले रोलसामग्रीणां तनावं अवशोषयितुं शक्नोति, सामग्रीं प्रत्येकस्य रोलरस्य सम्पर्कं स्थापयितुं शक्नोति, सामग्रीं भङ्गं कर्तुं च निवारयितुं शक्नोति।
मार्गदर्शक रोलरः : उपरितनभागद्वयं भवति, ये रोलसामग्रीणां मार्गदर्शनं कुर्वन्ति, स्थितिं च ददति ।
चालनरोलरः : सक्रियघर्षणचक्राणां समूहः भवति, प्रायः एकः रबररोलरः अपरः धातुरोलरः च भवति, यः सामान्यलेबलिंग् प्राप्तुं रोलसामग्रीम् चालयति
पुनः घुमावदारचक्रम् : घर्षणसंचरणयन्त्रयुक्तं सक्रियचक्रं, यत् लेबलिंगस्य अनन्तरं आधारपत्रं रिवाइंडिंग् करोति ।
छिलकापत्रम् : यदा पृष्ठपत्रं छिलकापत्रद्वारा दिशां परिवर्तयति तदा लेबलं मुक्तं कृत्वा पृष्ठपत्रात् पृथक् कर्तुं सुलभं भवति, येन लेबलवस्तुना सह सम्पर्कः भवति
लेबलिंग् रोलरः : पृष्ठपत्रात् पृथक्कृतं लेबलं लेबलं कर्तुं वस्तुनः उपरि समानरूपेण सपाटरूपेण च प्रयुक्तं भवति
लेबलिंगयन्त्राणां वर्गीकरणं तेषां अनुप्रयोगपरिदृश्यानि च
लेबलिंग् यन्त्राणां वर्गीकरणं भिन्न-भिन्न-आवश्यकतानां अनुसारं कर्तुं शक्यते : १.
पूर्णतया स्वचालितलेबलिंगयन्त्रम् : विधानसभारेखासञ्चालनार्थं उपयुक्तं, स्वयमेव लेबलं स्थापयति, छिलति, प्रयोक्तुं च शक्नोति, खाद्यपेयस्य, कीटनाशकरसायनानां, चिकित्साया स्वास्थ्यसेवा उद्योगेषु च व्यापकरूपेण उपयुज्यते
घूर्णनशीललेबलिंग् यन्त्रम् : गोल अथवा वर्गाकार डिब्बेषु तथा बोतलेषु, कागजनलिकेषु इत्यादिषु उपयुक्तं, तथा च पूर्णं वा आंशिकं वा परिधिलेबलिंग् प्राप्तुं शक्नोति
रेखीयलेबलिंग् यन्त्रम् : सीधीरेखायां व्यवस्थितानां वस्तूनाम् उपयुक्तं, संचालनं सुलभं, लघुमध्यम-आकारस्य उद्यमानाम् कृते उपयुक्तम्
सपाट लेबलिंग यन्त्रम् : उच्चदक्षतायाः परिशुद्धतायाः च सह विभिन्नसपाटपैकेजिंग्, यथा बक्सा, बोतल इत्यादीनां कृते उपयुक्तम्