Zebra Printer
Zebra Industrial Barcode Printer ZT620

ज़ेबरा औद्योगिक बारकोड प्रिंटर ZT620

Zebra ZT620 उच्च-मात्रायां, उच्च-तीव्रतायां लेबल-मुद्रण-आवश्यकतानां कृते डिजाइनं कृतं उच्च-प्रदर्शन-औद्योगिक-बारकोड्-मुद्रकम् अस्ति । ZT600 श्रृङ्खलायाः बृहत्-स्वरूपस्य संस्करणस्य रूपेण ZT620 6-इञ्च् (168mm) विस्तृतस्य लेबल-मुद्रणस्य समर्थनं करोति, यत् पैलेट् लेबल्, गदस्य कृते उपयुक्तम् अस्ति

वर्णन

Zebra ZT620 उच्च-मात्रायां, उच्च-तीव्रतायां लेबल-मुद्रण-आवश्यकतानां कृते डिजाइनं कृतं उच्च-प्रदर्शन-औद्योगिक-बारकोड्-मुद्रकम् अस्ति । ZT600 श्रृङ्खलायाः बृहत्-स्वरूपस्य संस्करणस्य रूपेण ZT620 6-इञ्च् (168mm) विस्तृत-लेबल-मुद्रणस्य समर्थनं करोति, यत् रसद-विनिर्माण-खुदरा-आदि-उद्योगेषु पैलेट्-लेबलस्य, सम्पत्ति-परिचयस्य, बृहत्-उत्पाद-लेबलस्य च अन्येषां अनुप्रयोग-परिदृश्यानां कृते उपयुक्तम् अस्ति

2. मूलप्रौद्योगिकी तथा कार्यसिद्धान्त

२.१ मुद्रणप्रौद्योगिकी

द्वय-विधा मुद्रणम् : १.

तापीयस्थानांतरणम् (TTR): कार्बनरिबनस्य माध्यमेन लेबलसामग्रीयां स्याही स्थानान्तरयितुं, उच्चस्थायित्वस्य आवश्यकतायुक्तानां परिदृश्यानां कृते उपयुक्ता (यथा बहिः चिह्नानि, रासायनिकलेबलानि)

तापीयप्रत्यक्षमुद्रणम् (DT): प्रत्यक्षतया तापीयकागदं तापयति यत् वर्णं विकसितुं शक्नोति, कार्बनरिबनस्य आवश्यकता नास्ति, किफायती च कुशलं च (यथा अल्पकालिकरसदलेबलम्)

२.२ प्रमुखघटकाः

उच्च-सटीकता मुद्रणशिरः : १.

वैकल्पिकं 300dpi अथवा 600dpi रिजोल्यूशन, लघुबारकोड् (यथा Data Matrix) स्पष्टमुद्रणं समर्थयति ।

१५० किलोमीटर् यावत् आयुः (तापीय स्थानान्तरणविधिः), २४/७ निरन्तरसञ्चालनस्य समर्थनं करोति ।

बुद्धिमान् संवेदकप्रणाली : १.

स्वयमेव लेबल अन्तराल/काला चिह्नं, स्थितिसटीकता ±0.2mm, अपशिष्टं न्यूनीकरोतु इति ज्ञातव्यम्।

भङ्गं वा शिथिलतां वा परिहरितुं कार्बन-रिबन-तनावस्य वास्तविक-समय-समायोजनम् ।

औद्योगिक-श्रेणी-विद्युत्-प्रणाली : १.

भारी-कर्तव्य-स्टेपर-मोटर-ड्राइव्, अधिकतम-बाह्यव्यासः ३३०मि.मी., २२.७किलोग्राम-भारक्षमता च कागद-रोल्स् समर्थयति ।

3. मूललाभाः

३.१ उत्तमविश्वसनीयता स्थायित्वं च

सर्वधातुसंरचना : IP42 संरक्षणस्तरः, धूलः तथा प्रभावप्रतिरोधः, गोदामानां कार्यशालानां च इत्यादीनां कठोरवातावरणानां कृते उपयुक्तः।

चरमजीवनम् : विफलतानां मध्ये औसतसमयः (MTBF) ५०,००० घण्टाः, उद्योगस्य मानकानां दूरम् अतिक्रम्य ।

३.२ कुशलं उत्पादनं बुद्धिः च

अत्यन्तं मुद्रणवेगः : अधिकतमं रेखावेगः ३५६मिमी/सेकण्ड्, दैनिकं उत्पादनक्षमता १५०,००० लेबल् (६-इञ्च् लेबल् इत्यस्य आधारेण) अधिका भवति ।

३.३ व्यापकसङ्गतिः

बहु-माध्यम समर्थन: कागज, सिंथेटिक सामग्री, पीईटी, पीवीसी, आदि, मोटाई सीमा 0.06 ~ 0.3mm.

4. मूलकार्यम्

४.१ उच्च-सटीक-मुद्रणम्

एक-आयामी-बारकोड् (Code 128, UPC), द्वि-आयामी कोड् (QR, Data Matrix) तथा मिश्रितपाठं चित्रं च समर्थयति ।

मुख्यसूचनाः (यथा "खतरनाकवस्तूनि" लोगो) प्रकाशयितुं वैकल्पिकं रङ्गमुद्रणमॉड्यूल (लाल/काला) ।

४.२ स्वचालनविस्तारः

एकीकृताः वैकल्पिकाः मॉड्यूलाः : १.

स्वचालितकटरः : क्रमणदक्षतां सुधारयितुम् लेबलानि सटीकरूपेण कटयन्तु।

पीलरः - तत्क्षणं मुद्रणं पेस्टिंग् च प्राप्तुं पृष्ठपत्रं स्वयमेव पृथक् कुर्वन्तु ।

४.३ सुरक्षा अनुपालनं च

UL, CE, RoHS प्रमाणीकरणस्य अनुपालनं करोति, तथा च चिकित्सा (GMP), खाद्य (FDA) इत्यादीनां उद्योगानां लेबलिंग् आवश्यकतां पूरयति।

5. उत्पादविनिर्देशाः

पैरामीटर ZT620 विनिर्देश

अधिकतम मुद्रण चौड़ाई 168mm (6 inches)

मुद्रण गति 356mm/s (14 inches/s)

संकल्प 300dpi / 600dpi वैकल्पिक

मीडिया क्षमता बाह्य व्यास 330mm, वजन 22.7kg

संचालन तापमान -20 ° C ~ 50 ° C

संचार-अन्तरफलकं USB 3.0, Gigabit Ethernet, Bluetooth, Serial Port

वैकल्पिक मॉड्यूल कटर, पीलर, आरएफआईडी एन्कोडर

6. उद्योग अनुप्रयोग परिदृश्य

6.1 रसदः गोदामञ्च

पैलेट् लेबल्स् : बृहत् आकारस्य बारकोड् स्पष्टतया मुद्रिताः सन्ति तथा च दीर्घदूरस्य स्कैनिङ्गस्य समर्थनं कुर्वन्ति ।

६.२ निर्माणम्

सम्पत्तिपरिचयः : पराबैंगनी-प्रतिरोधी लेबल्, बहिः उपकरणप्रबन्धनार्थं उपयुक्ताः।

अनुपालन लेबल

: IMDG (खतरनाकवस्तूनि) तथा GHS (रसायनानि) मानकानि पूरयन्तु।

6.3 खुदरा तथा चिकित्सा

बृहत् मूल्य-टैग्स्: प्रचार-सूचनाः शीघ्रं अद्यतनं कुर्वन्तु तथा च द्वि-रङ्ग-मुद्रणस्य समर्थनं कुर्वन्ति।

चिकित्सा उपभोग्यवस्तूनाम् लेबलम् : बाँझ सामग्री, गामा किरण नसबंदी प्रतिरोधी।

7. प्रतिस्पर्धी उत्पादानाम् तुलना (ZT620 बनाम अन्य औद्योगिक मुद्रक) .

विशेषता अस्ति Zebra ZT620 Honeywell PM43 TSC TX600

अधिकतम मुद्रण चौड़ाई 168mm 104mm 168mm

मुद्रण गति 356mm/s 300mm/s 300mm/s

संकल्प 600dpi (वैकल्पिक) 300dpi 300dpi

बुद्धिमान् प्रबन्धनम् Link-OS® पारिस्थितिकीतन्त्रं मूलभूतं दूरस्थनिरीक्षणं कोऽपि नास्ति

मीडिया क्षमता 22.7kg (330mm बाह्य व्यास) 15kg (203mm बाह्य व्यास) 20kg (300mm बाह्य व्यास)

8. सारांशः : ZT620 इति किमर्थं चयनं करणीयम् ?

उच्च उत्पादकता : बृहत्-मात्रायां आवश्यकतानां पूर्तये बृहत् प्रारूपं + उच्च-गति-मुद्रणं।

औद्योगिक-श्रेणी-स्थायित्वम् : कठोरवातावरणानां अनुकूलतायै सर्वधातुसंरचना ।

बुद्धिमान् संपर्कः : Link-OS® दूरस्थप्रबन्धनं तथा च आँकडा-सञ्चालितं अनुकूलनं सक्षमं करोति ।

प्रयोज्यग्राहकाः : १.

रसदकेन्द्राणि, निर्माणसंस्थानानि च येषु उच्चभारमुद्रणस्य आवश्यकता भवति ।

लेबलस्थायित्वस्य स्कैनिङ्गदरस्य च सख्तआवश्यकताभिः सह उद्यमाः।

सीमाः : १.

प्रारम्भिकव्ययः डेस्कटॉप् मुद्रकाणां अपेक्षया अधिकः भवति, परन्तु दीर्घकालीनः आरओआइ महत्त्वपूर्णः अस्ति ।

६-इञ्च्-विस्तारः केषाञ्चन उपयोक्तृणां आवश्यकतां अतिक्रमितुं शक्नोति (वैकल्पिकं ZT610 ४-इञ्च् मॉडल्) ।

विश्वसनीयतायाः, दक्षतायाः, बुद्धिमत्तायाः च कारणेन ZT620 मध्यम-बृहत्-उद्यमानां कृते लेबल-मुद्रणस्य परमं समाधानं जातम् अस्ति ।

Zebra ZT620 RFID

GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु