3D मुद्रकाः (3D Printers), त्रि-आयामी मुद्रकाः (3DP) इति अपि ज्ञायते, एषा प्रौद्योगिकी अस्ति या डिजिटल-माडल-सञ्चिका-आधारित-स्तर-स्तर-सामग्री-संयोजनेन त्रि-आयामी-वस्तूनाम् निर्माणं करोति मूलभूतं सिद्धान्तं 3D मुद्रके आँकडानां कच्चामालस्य च स्थापनं भवति, यन्त्रं च कार्यक्रमानुसारं उत्पादस्य स्तरं स्तरं निर्माति ।
3D Printer इत्यस्य सिद्धान्तः
3D मुद्रणस्य सिद्धान्तं "स्तरयुक्तं निर्माणं, स्तरं स्तरं" इति सारांशतः वक्तुं शक्यते । विशिष्टप्रक्रियायां निम्नलिखितपदार्थाः समाविष्टाः सन्ति ।
प्रतिरूपणम् : मुद्रणार्थं वस्तुनः त्रिविमप्रतिरूपं निर्मातुं वा प्राप्तुं वा सङ्गणक-सहायक-निर्माण-सॉफ्टवेयरस्य (CAD) सॉफ्टवेयरस्य अथवा त्रि-आयामी-स्कैनरस्य उपयोगं कुर्वन्तु ।
स्लाइसिंग् : त्रिविमप्रतिरूपं द्विआयामी स्लाइस् श्रृङ्खलायां परिवर्तयन्तु, प्रत्येकं स्लाइस् वस्तुनः क्रॉस्-सेक्शन् प्रतिनिधियति । प्रायः विशेषस्लाइसिंग् सॉफ्टवेयर् इत्यस्य उपयोगेन एषा प्रक्रिया सम्पन्नं भवति ।
भौतिकरूपान्तरणं (मुद्रणम्) : मुद्रकः स्लाइस्-दत्तांशं पठति तथा च विभिन्नप्रौद्योगिकीनां सामग्रीनां च उपयोगेन प्रत्येकं स्लाइस्-स्तरं स्तरं मुद्रयति । सामान्यमुद्रणप्रौद्योगिकीषु फ्यूज्ड डिपोजिशन मॉडलिंग् (FDM), स्टीरियोलिथोग्राफी (SLA), चयनात्मकलेजरसिण्टरिंग् (SLS) इत्यादयः सन्ति ।
उत्तर-प्रक्रियाकरणम् : मुद्रणस्य अनन्तरं अन्तिम-उत्पादं प्राप्तुं समर्थन-संरचनानां निष्कासनं, पीसने, पालिश-करणं, रङ्ग-करणम् इत्यादयः केचन उत्तर-प्रक्रियाकरण-कार्यक्रमाः आवश्यकाः भवितुम् अर्हन्ति
3D मुद्रकाणां कार्याणि अनुप्रयोगाः च
3D मुद्रकस्य मुख्यकार्यं भवति :
व्यक्तिगतं अनुकूलितं निर्माणम् : डिजिटल-डिजाइन-मुद्रण-उपकरणयोः माध्यमेन उपभोक्तृणां विविध-आवश्यकतानां पूर्तये भिन्न-भिन्न-आकार-कार्य-युक्तानि उत्पादानि प्रत्यक्षतया निर्मातुं शक्यन्ते
जटिलसंरचनानिर्माणम् : जटिलसंरचनायुक्तानि भागानि मुद्रयितुं शक्नोति, निर्माणव्ययस्य प्रसंस्करणसमयस्य च न्यूनीकरणं कर्तुं शक्नोति, जटिलभागानाम् उत्पादनार्थं विशेषतया उपयुक्तं भवति
संसाधनानाम् तर्कसंगत उपयोगः : उत्पादस्य वास्तविक आवश्यकतानुसारं सामग्रीं सटीकरूपेण निवेशयति, अनावश्यकं अपशिष्टं न्यूनीकरोति, पर्यावरणसंरक्षणाय स्थायिविकासाय च सकारात्मकं महत्त्वं भवति
3D मुद्रणप्रौद्योगिक्याः अनुप्रयोगक्षेत्राणि
3D मुद्रणप्रौद्योगिक्याः बहुषु क्षेत्रेषु व्यापकरूपेण उपयोगः भवति : १.
आभूषणस्य डिजाइनः : आभूषणस्य मॉडलं समाप्तं उत्पादं च निर्मातुं प्रयुक्तम् ।
पादपरिधानस्य डिजाइनं निर्माणं च : पादपरिधानस्य आदर्शरूपं समाप्तं उत्पादं च निर्मातुं प्रयुक्तम् ।
औद्योगिकनिर्माणम् : उत्पादस्य आदर्शरूपं कार्यात्मकपरीक्षणप्रतिरूपं च निर्मातुं प्रयुक्तम् ।
वास्तुशिल्पस्य डिजाइनः : वास्तुशिल्पस्य प्रतिरूपं घटकं च निर्मातुं प्रयुक्तम् ।
अभियांत्रिकी डिजाइनं निर्माणं च : अभियांत्रिकीप्रतिमानं घटकं च निर्मातुं प्रयुक्तम् ।
वाहनस्य डिजाइनं निर्माणं च : वाहनस्य भागाः आदर्शरूपं च निर्मातुं प्रयुक्तम् ।
एयरोस्पेस् : विमानस्य भागान् घटकान् च निर्मातुं प्रयुक्तम् ।
चिकित्साक्षेत्रम् : चिकित्सामाडलं, कृत्रिमशरीरं, प्रत्यारोपणम् इत्यादीनि निर्मातुं प्रयुक्तम्।