SHEC 203dpi print head TX80-8815 व्यापक परिचय
I. मूललाभाः
उच्च-लाभ-प्रभावी घरेलु-समाधान
जापानी-ब्राण्ड्-सहितं (यथा TOSHIBA, TDK) तुलने व्ययः ३०%-४०% न्यूनः भवति, आपूर्तिशृङ्खला अधिका स्थिरा भवति, वितरणचक्रं च लघु भवति
विशेषतया घरेलुबाजारमागधायै अनुकूलितं, मुख्यधारायां घरेलुमुद्रकैः उपभोक्तृसामग्रीभिः च सह सङ्गतम् ।
दीर्घायुष औद्योगिक-श्रेणी डिजाइन
सिरेमिक सब्सट्रेट + विशेष मिश्र धातु तापन तत्व, 100-120 किलोमीटर मुद्रण लंबाई (साधारण व्यावसायिक वातावरण) के सैद्धांतिक जीवन।
धारण-प्रतिरोधी लेपनम् : कागज/रिबन घर्षणहानिः न्यूनीकरोतु, उच्च-भार-मुद्रण-परिदृश्यानां (यथा रसद-क्रमण-रेखाः) अनुकूलतां कुर्वन्तु ।
विस्तृत-स्वरूप-कुशल-मुद्रणम्
80mm मुद्रणविस्तारः, सामान्यलेबलविनिर्देशान् (यथा एक्स्प्रेस् वितरणबिलानि, वस्तुमूल्यकथाः) कवरयति ।
मुद्रणगतिः ≤60mm/s, मध्यम-उच्चगति-आवश्यकतानां पूर्तिः (यथा सुपरमार्केट-कैशियरः, गोदाम-आदेशः) ।
प्रबल पर्यावरणीय अनुकूलनशीलता
कार्य तापमान: -10°C ~ 50°C, आर्द्रता 10% ~ 85% आरएच (कोई संघनन), गोदामस्य तथा बहिः उपकरणस्य कृते उपयुक्तम्।
धूल-प्रूफ-विन्यासेन कागदस्य अवशेषसञ्चयस्य कारणेन धुन्धलमुद्रणं न्यूनीकरोति ।
2. कार्यसिद्धान्तः
तापमुद्रणप्रौद्योगिक्याः मूलभूताः
प्रत्यक्षं तापविधिः : १.
मुद्रणशिरस्य तापनतत्त्वं तत्क्षणमेव तापितं भवति (माइक्रोसेकेण्ड् प्रतिक्रिया), येन तापकागजस्य वर्णविकासस्तरः रासायनिकरूपेण प्रतिक्रियां करोति (कृष्णं भवति)
न कोऽपि रिबन् आवश्यकः, न्यूनव्ययः, परन्तु दीर्घकालीनसंरक्षणं दुर्बलम् (रसीदानां अस्थायीलेबलानां च कृते उपयुक्तम्) ।
ताप हस्तांतरणविधिः : १.
तापनतत्त्वं पट्टिकां तापयति, मसिं च साधारणकागजं/पीईटी इत्यादिमाध्यमेषु स्थानान्तरयति ।
मुद्रितसामग्री जलप्रतिरोधी तथा खरचप्रतिरोधी (रसदलेबलस्य औद्योगिकचिह्नस्य च कृते उपयुक्ता) भवति ।
TX80-8815 ड्राइव नियन्त्रण
क्रमिकदत्तांशनिवेशः : तापनबिन्दुः CLK (घटिका) तथा DATA संकेतानां माध्यमेन रेखादरेण नियन्त्रितः भवति ।
बुद्धिमान् तापमाननियन्त्रणम् : अतितापस्य क्षतिं परिहरितुं (आयुः विस्तारयितुं) नाडीविस्तारं गतिशीलरूपेण समायोजयन्तु।
3. तकनीकीविशेषतानां विस्तृतव्याख्यानम्
भौतिक तथा विद्युत मापदण्ड
पैरामीटर विनिर्देश
संकल्प २०३dpi (८ बिन्दु/मिमी) २.
मुद्रण चौड़ाई 80mm (अधिकतम प्रभावी क्षेत्र)
कार्य वोल्टेज 5V DC (±5%) .
तापन बिन्दु प्रतिरोध 1.5kΩ±10%
अन्तरफलक प्रकार FPC केबल (मोचन प्रतिरोध) .
मुख्य डिजाइन हाइलाइट
संकुचितं हल्कं च: आयतनं केवलं 85×22×13mm, भारः ≤50g, पोर्टेबल-उपकरण-एकीकरणाय उपयुक्तः ।
न्यूनशक्ति-उपभोगः: स्टैण्डबाई-धारा <10μA, कार्यशील-शिखर-धारा ≤0.6A (ऊर्जा-बचत-डिजाइन) ।
स्थिर-विरोधी-संरक्षणम्: अन्तःनिर्मित-ईएसडी-संरक्षण-परिपथः, सुरक्षित-स्थापनम्।
4. विशिष्टानि अनुप्रयोगपरिदृश्यानि
रसदः तथा त्वरितवितरणम् : 80mm×100mm इलेक्ट्रॉनिक वेबिलमुद्रणम् (तापीयस्थानांतरणविधिः, परिवहनघर्षणस्य प्रतिरोधी)।
खुदरा खानपानम् : पीओएस मशीनस्य रसीदः, टेकअवे आदेशः (प्रत्यक्षं तापीयः, द्रुतक्रमः)।
औद्योगिकनिर्माणम् : उपकरणसंपत्तिलेबल (सिंथेटिक पेपर + राल-आधारित रिबन, तेल-विरोधी)।
चिकित्सासाधनम् : निरीक्षणप्रतिवेदनमुद्रणं (चिकित्साश्रेणीयाः तापीयपत्रस्य समर्थनं करोति)।
V. प्रतिस्पर्धी उत्पादानाम् तुलना (TX80-8815 बनाम अन्तर्राष्ट्रीय ब्राण्ड्)
तुलना मद SHEC TX80-8815 TOSHIBA B-SX8T Kyocera KT-208
संकल्प २०३dpi २०३dpi २०३dpi
जीवन १००-१२०कि.मी.१२०-१५०कि.मी
मुद्रण गति ≤60mm/s ≤50mm/s ≤55mm/s
मूल्यं प्रायः ¥180-220 प्रायः ¥400-450 प्रायः ¥300-350
मूललाभाः घरेलु उच्चलाभप्रदर्शनं सुपर दीर्घायुः प्रबलः उच्चतापप्रतिरोधः
VI. उपयोग एवं अनुरक्षण मार्गदर्शिका
स्थापना सावधानताएँ
सुनिश्चितं कुर्वन्तु यत् मुद्रणशिरः रबररोलरस्य समानान्तरं भवति तथा च दबावः एकरूपः भवति (2.5~3.5N अनुशंसितम्)।
परिपथस्य भङ्गं न भवेत् इति एंटी-स्टैटिक-उपकरणानाम् उपयोगं कुर्वन्तु ।
नित्यं परिपालनम्
सफाई-आवृत्तिः : प्रत्येकं ५० किलोमीटर्-पर्यन्तं वा सप्ताहे एकवारं वा मुद्रणं कुर्वन्तु (उच्च-भार-वातावरणे अधिक-आवृत्तिः आवश्यकी भवति)।
सफाईविधिः : तापनतत्त्वस्य पृष्ठभागं ९९% अल्कोहल कपासस्य पातेन एकदिशि पोंछन्तु ।
रिबन् चयनम् : SHEC अनुशंसित रिबन्स् इत्यस्य उपयोगः अनुशंसितः अस्ति (अवर रिबन् टोनरस्य सञ्चयः परिहरन्तु)।
समस्यानिवारणम्
धुन्धलमुद्रणम् : दबावः एकरूपः अस्ति वा इति पश्यन्तु, मुद्रणशिरः स्वच्छं कुर्वन्तु अथवा रिबन् प्रतिस्थापयन्तु।
अनुपलब्धा रेखा/श्वेतरेखा: तापनबिन्दुः क्षतिग्रस्तः भवितुम् अर्हति तथा च मुद्रणशिरः प्रतिस्थापनस्य आवश्यकता भवति।
VII. विपण्यस्थापनं तथा क्रयणस्य सुझावः
स्थितिनिर्धारणम् : मुख्यतया घरेलुरूपेण प्रतिस्थापितं मध्य-परिधि-बाजारं, सीमित-बजट-युक्तानां परन्तु स्थिर-प्रदर्शनस्य OEM-निर्मातृणां कृते उपयुक्तम्।
क्रयणमार्गाः : १.
आधिकारिकं प्राधिकरणम् : SHEC आधिकारिकजालस्थलं वा 1688 प्रमुखभण्डारः।
तृतीय-पक्षीय मंच: जेडी औद्योगिक उत्पाद, शेन्ज़ेन हुआकियांग उत्तर इलेक्ट्रॉनिक बाजार।
वैकल्पिकप्रतिमानाः : १.
यदि भवन्तः उच्चतरसंकल्पस्य आवश्यकतां अनुभवन्ति: SHEC TX80-8830 (300dpi)।
यदि भवन्तः संकीर्णतरविस्तारस्य आवश्यकतां अनुभवन्ति तर्हि : SHEC TX56-8815 (56mm)।
संक्षेपः
SHEC TX80-8815 एकः घरेलुरूपेण उत्पादितः 203dpi विस्तृत-स्वरूपस्य मुद्रणशिरः अस्ति यस्य मूलप्रतिस्पर्धारूपेण उच्चलाभ-प्रभावशीलता, 80mm मुद्रणचौड़ाई, द्वय-मोड-संगतता च अस्ति विशेषतया रसदः, खुदराविक्रयः इत्यादीनां उच्च-आवृत्ति-मुद्रण-परिदृश्यानां कृते उपयुक्तम् अस्ति । अस्य कार्यक्षमता आयातितब्राण्ड्-मध्यम-परिधि-माडल-समीपे अस्ति, परन्तु अस्य मूल्य-लाभः महत्त्वपूर्णः अस्ति । जापानी-उत्पादानाम् स्थाने उच्चगुणवत्तायुक्तः विकल्पः अस्ति ।