3D मुद्रकाणां मूलप्रतिस्पर्धा मुख्यतया प्रौद्योगिकी नवीनता, मुद्रणस्य गतिः सटीकता च, सामग्रीवैविध्यं तथा च अनुप्रयोगक्षेत्राणां विस्तृतपरिधिषु प्रतिबिम्बितम् अस्ति
प्रथमं, प्रौद्योगिकी नवीनता 3D मुद्रकाणां महत्त्वपूर्णेषु मूलप्रतिस्पर्धासु अन्यतमम् अस्ति । 3D मुद्रणप्रौद्योगिकी उद्योगस्य स्थायिविकासाय नवीनतां प्रवर्धयति च।
तदतिरिक्तं प्रौद्योगिकी-नवीनीकरणे नूतन-परमाणु-चूर्ण-निर्माण-प्रक्रियायाः सामूहिक-उत्पादनम् अपि अन्तर्भवति, यत् धातु-चूर्णस्य गुणवत्तां स्थिरतां च प्रभावीरूपेण सुधारयितुं शक्नोति, येन 3D-मुद्रणस्य गुणवत्तायां अधिकं सुधारः भवति
द्वितीयं, मुद्रणस्य गतिः सटीकता च 3D मुद्रकाणां महत्त्वपूर्णाः प्रतिस्पर्धात्मकाः लाभाः अपि सन्ति । प्रौद्योगिक्याः उन्नत्या 3D मुद्रणसाधनानाम् मुद्रणवेगः, सटीकता च निरन्तरं सुधरति ।
तदतिरिक्तं एल्गोरिदम् इत्यस्य अनुकूलनं बुद्धिमान् विभाजनं च कृत्वा बृहत्-परिमाणस्य उत्पादनस्य आवश्यकतानां पूर्तये मुद्रणस्य गतिः सटीकता च अधिकं सुधारयितुम् शक्यते
तृतीयम्, सामग्रीवैविध्यं 3D मुद्रकाणां अन्यत् मूलप्रतिस्पर्धा अस्ति । 3D मुद्रणसामग्रीषु धातुसामग्री, अधातुसामग्री, समष्टिसामग्री च सन्ति, येषु अधातुसामग्री बहुलकसामग्री, सिरेमिकसामग्री इत्यादिषु विभक्तुं शक्यते
सामग्रीनां विविधता भिन्नानां आवश्यकतानां पूर्तये अधिकक्षेत्रेषु 3D मुद्रणं प्रयोक्तुं समर्थयति ।
अन्ते अनुप्रयोगक्षेत्राणां विस्तृतपरिधिः अपि 3D मुद्रकाणां महत्त्वपूर्णः प्रतिस्पर्धात्मकः लाभः अस्ति । 3D मुद्रणप्रौद्योगिक्याः उपयोगः चिकित्सास्वास्थ्यं, एयरोस्पेस्, निर्माणं, निर्माणसामग्री इत्यादिषु अनेकक्षेत्रेषु भवति । यथा, एयरोस्पेस् क्षेत्रे 3D मुद्रणप्रौद्योगिक्याः उपयोगेन जटिलाकारयुक्तानां भागानां निर्माणं कर्तुं शक्यते, लघुभारस्य उच्चबलस्य च अनुसरणं कृत्वा; चिकित्साक्षेत्रे 3D मुद्रणस्य उपयोगेन व्यक्तिगतचिकित्सायन्त्राणां, प्रत्यारोपणस्य च निर्माणं कर्तुं शक्यते । प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा अनुप्रयोगक्षेत्राणां विस्तारेण च 3D मुद्रण-उद्योगः निरन्तरं उन्नयनं विकासं च करिष्यति ।