लेबलमुद्रकस्य मुख्यकार्यं लेबल् मुद्रणं, दत्तांशवर्गीकरणं, कस्टम् लेबल् इत्यादीनि सन्ति लेबलमुद्रकस्य सङ्गणकेन सह सम्बद्धतायाः आवश्यकता नास्ति लेबलसामग्री प्रत्यक्षतया यन्त्रशरीरस्य LCD स्क्रीनद्वारा निवेशयितुं, सम्पादयितुं, विन्यस्तं च कर्तुं शक्यते, ततः प्रत्यक्षतया मुद्रितुं शक्यते
तदतिरिक्तं लेबलमुद्रकस्य निम्नलिखितविशिष्टकार्यमपि भवति ।
कुशलं मुद्रणम् : सामान्यलेबलमुद्रकाः प्रतिनिमेषं ३०० तः अधिकानि लेबलानि मुद्रयितुं शक्नुवन्ति, द्रुतमुद्रणवेगेन, बहूनां लेबलानां मुद्रणआवश्यकतानां कृते उपयुक्तम्
बहुमुखी प्रतिभा: पिनयिन् तथा स्ट्रोक् टङ्कनं समर्थयति, सञ्चिकारक्षणकार्यं च, अनन्तरं मुद्रणार्थं सुविधाजनकम्
पर्यावरणसंरक्षणम् : कार्बन रिबन् विना तापमुद्रणपद्धत्या उपयोगस्य व्ययः न्यूनीकरोति तथा च लेबलस्य स्पष्टतां डिग्री स्थायित्वं च सुनिश्चितं करोति
व्यापकरूपेण प्रयोज्य परिदृश्याः : पाकशालापरिचयः, संजालकेबलपरिचयः, कार्यालयसामग्रीवर्गीकरणं, सौन्दर्यप्रसाधनपरिचयः अन्यपरिदृश्यानां च कृते उपयुक्तः, प्रबन्धनदक्षतायां सौन्दर्यशास्त्रे च सुधारः
प्रयोज्यपरिदृश्यानि लाभाः च पाकशालाप्रबन्धनम् : लेबलपत्रं जलरोधकं तैलप्रूफं च भवति, तथा च भोजनस्य शीतलनसमयं शेल्फजीवनं च चिह्नितुं तस्य उपयोगः कर्तुं शक्यते
कार्यालयसामग्रीवर्गीकरणं : संगृहीतकार्यालयसामग्रीणां शीघ्रं वर्गीकरणं कर्तुं कार्यदक्षतायां सुधारं कर्तुं च सहायकं भवति
प्रसाधनसामग्रीपरिचयः : सुलभप्रयोगाय पहिचानाय च सौन्दर्यप्रसाधनजारानां पहिचानं कुर्वन्तु
अनुकूलितपरिचयः : जीवनस्य व्यक्तिगतीकरणं वर्धयितुं पुस्तकचिह्नानि, अलङ्काराः इत्यादीनि कर्तुं शक्नोति