बारकोड् मुद्रकः एकः विशेषः मुद्रकः अस्ति यस्य उपयोगः मुख्यतया बारकोड्, क्यूआर कोड्, ग्राफिक्स्, पाठः च मुद्रयितुं भवति । साधारणमुद्रकाणां तुलने बारकोड् मुद्रकाः मुद्रणसिद्धान्ते, मुद्रणमाध्यमेषु, मुद्रणवेगेन च भिन्नाः सन्ति । अस्य मूललाभः अस्ति यत् एतत् उच्चगुणवत्तायुक्तानि लेबलानि शीघ्रं कुशलतया च मुद्रयितुं शक्नोति, यत् विशेषतया तेषां उद्यमानाम् उद्योगानां च कृते उपयुक्तम् अस्ति येषु बहुसंख्यायां लेबल् मुद्रयितुं आवश्यकम् अस्ति
कार्यसिद्धान्तः मुद्रणविधिः च बारकोड्-मुद्रकाः मुख्यतया कार्बन-रिबन्-उपरि स्थापितं टोनरं थर्मिस्टर-तापनद्वारा कागदं प्रति स्थानान्तरयन्ति येन मुद्रणं सम्पूर्णं भवति । एषा मुद्रणविधिः तापमुद्रणम् अथवा तापस्थानांतरणमुद्रणम् इति कथ्यते । बारकोड् मुद्रकाः मुद्रणमाध्यमरूपेण तापीयकागदस्य कार्बनरिबनस्य वा उपयोगं कर्तुं शक्नुवन्ति, तथा च पर्यवेक्षणं विना निरन्तरं उच्चगतिमुद्रणं प्राप्तुं शक्नुवन्ति ।
अनुप्रयोगपरिदृश्यानि बारकोड् मुद्रकाणां व्यापकरूपेण उपयोगः बहुषु उद्योगेषु भवति, यत्र सन्ति: निर्माणम्: उत्पादभण्डारणसङ्केतानां मुद्रणार्थं तथा क्रमाङ्कपरिचयस्य उपयोगः भवति रसदः : संकुलानाम् मालस्य च लेबलमुद्रणार्थं प्रयुक्तम् । खुदरा : मूल्यचिह्नानां मुद्रणार्थं उत्पादपरिचयार्थं च उपयुज्यते । गोदामप्रबन्धनम् : सूचीप्रबन्धनार्थं मालमुद्रणार्थं मालमुद्रणं च
कार्यप्रदर्शनमापदण्डाः तथा तकनीकीविशेषताः
बारकोड् मुद्रकेषु प्रायः निम्नलिखिततांत्रिकविशेषताः सन्ति ।
उच्चगतिमुद्रणम् : मुद्रणस्य गतिः २०० मि.मी./सेकण्ड् यावत् भवितुम् अर्हति, यत् सामूहिक-उत्पादनस्य आवश्यकतानां कृते उपयुक्तम् अस्ति ।
उच्चसंकल्पः : मुद्रणस्य सटीकता 200dpi, 300dpi अथवा 600dpi इत्यपि यावत् प्राप्तुं शक्नोति, येन लेबलं स्पष्टं पठनीयं च भवति इति सुनिश्चितं भवति ।
बहुमुखी प्रतिभा : विविधमुद्रणमाध्यमानां समर्थनं करोति, यथा स्वचिपकणं, लेपितं कागदं, पीईटी लेबलम् इत्यादयः ।
स्थायित्व: औद्योगिक-श्रेणी गुणवत्ता, 24 घण्टां यावत् निरन्तरं कार्यं कर्तुं शक्नोति, उच्च-तीव्रता-उपयोग-वातावरणस्य कृते उपयुक्तम्