बारकोड् मुद्रकस्य मुख्यलाभाः विशेषताः च सन्ति : १.
द्रुतमुद्रणवेगः : बारकोड् मुद्रकेषु प्रायः मुद्रणवेगः अधिकः भवति । यथा, TSC बारकोड् मुद्रकाणां मुद्रणवेगः 127mm/s यावत् भवितुम् अर्हति, यत् भिन्नानि आवश्यकतानि पूरयितुं शक्नोति । उच्चमुद्रणगुणवत्ता : बारकोड् मुद्रकाः बहुविधमुद्रणविधिं समर्थयन्ति, यथा तापीयविधिः तापस्थापनविधिः च, उच्चगुणवत्तायुक्तानि लेबलानि च मुद्रयितुं शक्नुवन्ति । TSC मुद्रकाः भिन्न-भिन्न-मुद्रण-आवश्यकतानां पूर्तये 203DPI तथा 300DPI इत्येतयोः रिजोल्यूशन-विकल्पद्वयं प्रददति । दृढस्थायित्वम् : बारकोड् मुद्रकः द्वय-मोटर-डिजाइनं स्वीकुर्वति यत् मुद्रकः दीर्घसेवाजीवनेन सह स्थिरः स्थायित्वं च सुनिश्चितं करोति । TSC मुद्रकेषु मुद्रणशिरस्य कृते स्वचालितं अतितापसंरक्षणकार्यमपि भवति यत् दीर्घकालं यावत् कार्यं न भवति तथा च अत्यधिकतापमानस्य कारणेन मुद्रणशिरस्य क्षतिः न भवति बहुमुखी प्रतिभा : बारकोड् मुद्रकाः विविधपरिदृश्यानां कृते उपयुक्तानि तापीयस्वचिपकनेबलानि, ताम्रप्लेट् स्वचिपकनेबलानि, मैट् रजतलेबलानि इत्यादयः विविधप्रकारस्य लेबलं मुद्रयितुं शक्नुवन्ति तदतिरिक्तं सङ्गणकस्य बारकोड् एकीकृतमुद्रकस्य स्वतन्त्रतया कार्यं कर्तुं क्षमता अपि अस्ति, तस्य संचालनं सुलभं, विभिन्नानां उद्योगानां कृते उपयुक्तं च अस्ति । व्ययस्य बचतम् : बारकोड् मुद्रकस्य प्रारम्भिकनिवेशव्ययः अधिकः भवति, परन्तु दीर्घकालीनप्रयोगे, लेबलनिर्माणव्ययस्य न्यूनतमादेशमात्रायाः आवश्यकतायाः च रक्षणं कर्तुं शक्नोति TSC मुद्रकाणां बृहत्-क्षमतायुक्तेन रिबन्-निर्माणेन नित्यं रिबन्-प्रतिस्थापनस्य कष्टं न्यूनीकरोति ।
व्यापकरूपेण प्रयोज्यपरिदृश्यानि : बारकोड् मुद्रकाः विनिर्माण उद्यमाः, गोदाम तथा रसदः, खुदरा-सेवा-उद्योगाः इत्यादीनां बहुक्षेत्राणां कृते उपयुक्ताः सन्ति यथा, निर्माण-उद्यमेषु उत्पाद-प्रविष्टि-सङ्केतानां मुद्रणार्थं, गोदाम-रसद-विषये, लेबल-मुद्रणार्थं, खुदरा-वस्त्र-उद्योगेषु च मूल्य-चिह्न-आभूषण-लेबल-निर्माणार्थं च अस्य उपयोगः भवति