गोंदपूरणयन्त्रं द्रवनियन्त्रणार्थं विशेषतया प्रयुक्तं स्वचालितं उपकरणम् अस्ति । मुख्यतया उत्पादानाम् उपरि वा अन्तः द्रवाणां पातनं, लेपनं, पूरणं च कृत्वा सीलीकरणं, स्थापनं, जलरोधनम् इत्यादीनि कार्याणि प्राप्तुं तस्य उपयोगः भवति प्रायः द्विघटकगोंदस्य उपयोगं करोति, गोंदस्य, तैलस्य इत्यादीनां द्रवाणां बन्धनं, पूरणं, लेपनं, सीलीकरणं, पूरणं च कार्याणि सम्पन्नं कर्तुं शक्नोति । स्वचालितसञ्चालनस्य माध्यमेन गोंदपूरणयन्त्रं उत्पादनदक्षतायां महत्त्वपूर्णं सुधारं करोति तथा च हस्तसञ्चालनस्य आवश्यकतां न्यूनीकरोति, तस्मात् श्रमव्ययस्य न्यूनीकरणं भवति
गोंदपूरणयन्त्रस्य मुख्यकार्यं भवति- १.
उत्पादनदक्षतायां सुधारः : स्वचालितसञ्चालनस्य माध्यमेन गोंदपूरणयन्त्रं गोंदस्य अथवा सीलेंटस्य पूरणं शीघ्रं सटीकतया च सम्पन्नं कर्तुं शक्नोति, येन उत्पादनचक्रं बहु लघु भवति।
उत्पादस्य गुणवत्ता सुनिश्चितं कुर्वन्तु : उन्नतनियन्त्रणप्रणाली गोंदपूरणयन्त्रं गोंदस्य प्रवाहस्य दरं, पूरणस्थानं, गतिं च सटीकरूपेण नियन्त्रयितुं सक्षमं करोति, येन सुनिश्चितं भवति यत् प्रत्येकस्य उत्पादस्य गोंदपूरणस्य मात्रा एकरूपं सुसंगतं च भवति, येन रूपस्य गुणवत्तायां सीलीकरणं च सुधरति, उत्पादस्य स्थिरता स्थायित्वं च।
कच्चामालस्य रक्षणं कुर्वन्तु : प्रयुक्तस्य गोंदस्य मात्रां समीचीनतया नियन्त्र्य अपशिष्टं परिहृत्य कच्चामालस्य व्ययः न्यूनीकरोति।
श्रमव्ययस्य न्यूनीकरणं : स्वचालितसञ्चालनेन हस्तसञ्चालनस्य आवश्यकता न्यूनीभवति तथा च श्रमव्ययव्ययस्य न्यूनता भवति ।
अनुप्रयोगानाम् विस्तृतश्रेणी : गोंदपूरणयन्त्राणि अनेकानाम् उद्योगानां कृते उपयुक्तानि सन्ति यथा गृहसज्जासामग्री, औद्योगिकपर्देभित्तिः, नवीनशक्तिः, इलेक्ट्रॉनिक्सः तथा विद्युत्, तथा च वाहनभागाः। ते लचीलाः, सुलभाः च भवन्ति ।
गोंदपूरणयन्त्राणां व्यापकरूपेण उपयोगः भवति, यत्र इलेक्ट्रॉनिक्स, ऑप्टोइलेक्ट्रॉनिक्स, ऑटोमोबाइल, विमाननम् इत्यादयः उद्योगाः सन्ति । एतेषु उद्योगेषु गोंदपूरणयन्त्राणां उपयोगः मुख्यतया इलेक्ट्रॉनिकघटकानाम् संरचनानां च एन्कैप्सुलेशन, जलरोधकता, भूकम्पप्रतिरोधाय च भवति, येन उत्पादनदक्षतायां उत्पादस्य गुणवत्तायां च महत्त्वपूर्णं सुधारः भवति