PCB splitter इत्यस्य विशेषतासु मुख्यतया निम्नलिखितपक्षाः सन्ति ।
उच्च-दक्षता-कटनम् : पीसीबी-विभाजकः पीसीबी-बोर्डं शीघ्रं सटीकतया च कटयितुं शक्नोति, येन उत्पादनदक्षतायां महत्त्वपूर्णः सुधारः भवति । यथा, पारम्परिकस्य हस्तविभाजनपद्धत्या सह तुलने स्वचालितविभाजकस्य कार्यक्षमतायाः ८०% अधिकं सुधारः कर्तुं शक्यते, प्रतिघण्टां २००-३०० सर्किट् बोर्ड् विभक्तुं शक्यते
उच्च-सटीकता-कटनम् : आधुनिक-पीसीबी-विभाजकः उन्नत-नियन्त्रण-प्रणालीं कटन-प्रौद्योगिकीं च स्वीकरोति, यत् कटनस्य स्थितिं बलं च सटीकरूपेण नियन्त्रयितुं शक्नोति, तथा च त्रुटिं ±0.1 मि.मी.-अन्तर्गतं नियन्त्रयितुं शक्यते, येन सुनिश्चितं भवति यत् प्रत्येकस्य लघु-फलकस्य आकारः आकारः च अतीव भवति परिशुद्धः
न्यून-तनाव-कटनम् : कटन-प्रक्रियायाः समये विभाजकेन उत्पद्यमानः तनावः अतीव लघुः भवति, येन पीसीबी-फलकस्य क्षतिः, यथा खरोंचः, दरारः इत्यादयः, परिहर्तुं शक्यन्ते, येन उत्पादस्य दोषपूर्ण-दरः न्यूनीकरोति
बहुमुखी प्रतिभा : आधुनिकः पीसीबी विभाजकः न केवलं सीधीरेखाः विभक्तुं शक्नोति, अपितु वक्राणि, वृत्तानि, तिर्यक्रेखाः अन्ये च आकृतयः अपि विभज्य भिन्न-भिन्न-कटन-कार्यं पूरयितुं शक्नोति
बुद्धिः स्वचालनं च : विज्ञानस्य प्रौद्योगिक्याः च विकासेन सह पीसीबी-विभाजकानाम् उन्नयनं सुधारणं च भवति यत् स्वचालित-उत्पादनस्य समर्थनं करोति तथा च अन्यैः सह उपयोक्तुं शक्यते उत्पादन-उपकरणं उत्पादन-रेखायाः पूर्ण-स्वचालनं बुद्धिमान् च प्राप्तुं सम्बद्धम् अस्ति
पीसीबी स्प्लिटरस्य प्रतिस्पर्धा मुख्यतया निम्नलिखितपक्षेषु प्रतिबिम्बिता भवति ।
उत्पादनदक्षतायां सुधारः : कुशलकटनस्य स्वचालितनिर्माणस्य च माध्यमेन पीसीबीविभाजकः उत्पादनचक्रं बहुधा लघुं कर्तुं शक्नोति तथा च उद्यमानाम् उत्पादनदक्षतां विपण्यप्रतिस्पर्धायां च सुधारं कर्तुं शक्नोति।
उत्पादनव्ययस्य न्यूनीकरणं : PCB स्प्लिटरस्य उपयोगेन मैनुअल् हस्तक्षेपस्य श्रमव्ययस्य च न्यूनीकरणं कर्तुं शक्यते, तथा च स्क्रैप् दरं न्यूनीकर्तुं उत्पादस्य गुणवत्तायां सुधारः भवति, येन समग्ररूपेण उत्पादनव्ययस्य न्यूनीकरणं भवति
उत्पादस्य गुणवत्तां सुनिश्चितं कुर्वन्तु: उच्च-सटीकता-कटनं तथा न्यून-तनाव-कटन-प्रौद्योगिकी सुनिश्चितं कर्तुं शक्नोति यत् प्रत्येकस्य लघु-फलकस्य आकारः आकारः च अतीव सटीकः भवति, अनन्तरं संयोजनस्य, परीक्षणस्य अन्येषां च लिङ्कानां कृते उत्तमं आधारं स्थापयति, उत्पादस्य उत्तीर्ण-दरं विश्वसनीयतां च सुधारयति .
विविध-आवश्यकतानां अनुकूलः : आधुनिकः पीसीबी-विभाजकः भिन्न-आकारस्य, आकारस्य च पीसीबी-बोर्डस्य अनुकूलतां प्राप्तुं, उत्पादनस्य विविध-आवश्यकतानां पूर्तिं कर्तुं, उत्पादनस्य लचीलतां अनुकूलतां च सुधारयितुं शक्नोति