DISCO DFD6341 इति उच्चप्रदर्शनयुक्तं द्वि-सटीक-कटन-यन्त्रं यस्य स्पष्टलाभाः कार्याणि च सन्ति, यत् ८-इञ्च्-वेफर-प्रक्रियायै उपयुक्तम् अस्ति ।
लाभाः
उत्पादकतायां सुधारः : DFD6341 इत्यनेन एकं अद्वितीयं घूर्णनतन्त्रं उपयुज्यते, X अक्षस्य गतिप्रतिगमनं 1000 mm/s यावत् वर्धितं भवति, प्रत्येकस्य अक्षस्य उत्थानप्रदर्शने अपि सुधारः भवति, तथा च सर्वोच्चवेगस्य गतिपरिधिः विस्तारितः भवति, तस्मात् उत्पादकतायां सुधारः भवति
तदतिरिक्तं भागानां मध्ये दूरं कुलकारोबारं च अनुकूलतया द्वय-अक्षकटनस्य प्रसंस्करणसमयः न्यूनीकरोति
स्थानस्य बचतम् : पूर्वस्य परिधीययन्त्रस्य DFD6340 इत्यस्य तुलने DFD6341 इत्यस्य न्यूनता प्रायः ३% भवति, तथा च ट्रांसफार्मरः, UPS (आपातकालीनविद्युत् आपूर्तियन्त्रम्), CO2 इन्जेक्टरः, बूस्टरपम्पः च अन्तः निर्मिताः सन्ति, येन तलस्य स्थानं वर्धते
सुविधाजनकं संचालनम् : सुविधाजनकं संचालनं प्राप्तुं उपकरणस्य संचालनक्षमतायां सुधारं कर्तुं चित्रात्मकस्य उपयोक्तृ-अन्तरफलकस्य (GUI) तथा LCD स्पर्श-पर्दे संयोजनं स्वीक्रियते
ट्रिगर-विन्यासः : फ्लैश-प्रकाशस्य उच्च-गति-जाल-सीसीडी-इत्यस्य च वैकल्पिकं संयोजनं उच्चगत्या कार्यपीठं न स्थगयित्वा समायोजितुं शक्यते, येन ट्रिगर-समयः न्यूनीकरोति, उत्पादन-दक्षतायां च अधिकं सुधारः भवति
कार्याणि
कटनगतिः सटीकता च : DFD6341 इत्यस्य अधिकतमं कटनवेगः 1000 मि.मी./सेकण्ड् यावत् भवति, 0.002 मि.मी.अन्तर्गतं स्थितिसटीकता, सटीककटनावश्यकतानां कृते उपयुक्तम्
बहुमुखी प्रतिभा : एतत् यन्त्रं विविध आकारस्य वेफर-प्रक्रियाकरणाय उपयुक्तं भवति, ८ इञ्च् तः ३०० मि.मी.पर्यन्तं वेफर-प्रक्रियाकरणस्य समर्थनं करोति, विविध-अनुप्रयोग-परिदृश्यानां कृते उपयुक्तम् अस्ति
कुशलसमायोजनम् : वैकल्पिकं उच्चगति-फ्लैश-समायोजन-कार्यं, कीबोर्ड-गैस-फ्लैशस्य उच्च-गति-विद्युत्-सीसीडी-इत्यस्य च संयोजनेन, उच्चगति-गति-काले समायोजितुं शक्यते, येन समायोजन-समयः न्यूनीकरोति